Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 276
________________ SECRE प्रश्नव्याक- धावनं च-प्रक्षालनं संवाहनं गात्रकर्म च-हस्तादिगानचम्पनरूपमङ्गपरिकर्म परिमर्दनं च-सर्वतः शरीरमलनं||४|धर्मनार र० श्रीअ- अनुलेपनं च-विलेपनं चूर्णः-गन्धद्रव्यक्षोदैर्वासश्च-शरीरादिवासनं धूपनं च-अगुरुधूमादिभिः शरीरपरि- सभावना भयदेव मण्डनं च-तनुभूषणं बकुशं-कर्बुरं चरित्रं प्रयोजनमस्येति बाकुशिकं-नखकेशवस्त्रसमारचनादिकं तच्च ह-I ब्रह्मचर्यम् वृत्तिः | सितं च-हासः भणितं च-प्रक्रमाद्विकृतं नाट्यं च-नृत्तं च गीतं च-गानं वादितं च-पटहादिवादनं नटाच-1|| २७ नाटयितारो नर्तकाश्च-ये नृत्यन्ति जल्लाश्च-वरनाखेलकाः मल्लाश्च-प्रतीताः एतेषां प्रेक्षणं च नानाविधवंशखे॥१३७॥ हालकादिसम्बन्धि वेलम्बकाश्च-विडम्बका विदूषका इति द्वन्द्वः छान्दसत्त्वाच प्रथमाबहुवचनलोपो दृश्यः, वर्जयितव्या इति योगः, किंबहुना?, यानि च वस्तूनि शृङ्गारागाराणि-शृङ्गाररसगेहानीव अन्यानि च-18 उक्तव्यतिरिक्तानि एवमादिकानि-एवंप्रकाराणि तपासंयमब्रह्मचर्याणां घातश्च देशत उपघातश्च सर्वतो विद्यते येषु तानि तपःसंयमब्रह्मचर्यघातोपघातिकानि, किमत आह-अनुचरता-आसेवमानेन ब्रह्मचर्य वर्ज|यितव्यानि सर्वकालमन्यथा ब्रह्मचर्यव्याघातो भवतीति, तथा भावयितव्यश्च भवत्यन्तरात्मा एभिर्वक्ष्यमाणैः तपोनियमशीलयोगैः-तपःप्रभृतिव्यापारः नित्यकालं-सर्वदा, "किं ते तद्यथा अस्लानकं चादन्तधावनं च प्रतीते 'खेदमलधारणं च तत्र खेदः-प्रखेदः मलः-कक्खडीभूतः याति च लगति चेति जल्लो-मलविशेष एव मौनव्रतं च केशलोचश्च प्रतीतौ क्षमा च-क्रोधनिग्रहः दमश्च-इन्द्रियनिग्रहः अचेलकं च-वस्त्राभाव: ॥१३७॥ क्षुत्पिपासे प्रतीते लाघवं च-अल्पोपधित्वं शीतोष्णे च प्रतीते काष्ठशय्या च-फलकादिशयनं भूमिनिषद्या C MUNICALCALSCREGARDINAR CCREECIRCR Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332