Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 318
________________ याक भवरित जल शुद्धं भवतीतास्येवमयमपीति, काभूत इत्यर्थी, स्थाणशिन्यापणस्य चान्तनिष्पकम्पो-द्विव्यायः वृत्तिः प्रश्नव्याक- भवति दुष्प्रधृष्या-अपरिभवनीयो मृगाणामिव साधुः परीषहाणामिति, शारदसलिलमिव शुद्धहृदयो यथा र०श्रीअ- शारदं जलं शुद्धं भवतीत्येवमयं शुद्धहृदय इति भावना, भारण्ड इव अप्रमत्तः यथा भारण्डाभिधानः भयदेव० पक्षी अप्रमत्तश्चकितो भवतीयेवमयमपीति, खगः-आटव्यश्चतुष्पदविशेषः स ह्येकशृङ्गो भवतीत्युच्यते ख गविषाणमिवैकजातो रागादिसहायवैकल्यादेकीभूत इत्यर्थः, स्थाणुरिवोलकायः कायोत्सर्गकाले शून्यागार मिवाप्रतिकर्म इति व्यक्तं 'सुण्णागारावणस्संतो'त्ति शून्यागारस्य शून्यापणस्य चान्त:-मध्ये वर्तमानः, कि॥१५८॥ मिव किंविध इत्याह-निर्वातशरणप्रदीपध्यानमिव-वातवर्जितगृहदीपज्वलनमित्र निष्पकम्पो-दिव्याधुपसर्गसंसर्गेऽपि शुभध्याननिश्चलः 'जहा खुरे चेव एगधारे'त्ति चेवशब्दः समुच्चये यथा क्षुर एकधार एवं साधुरुत्सर्गलक्षणैकधारः 'जहा अही चित्र एगदिहित्ति यथा अहिरेकदृष्ट्रि-बद्धलक्षः एवं साधुर्मोक्षसाधनकदृष्टिः 'आगासं चेव निरालंबे'त्ति आकाशमिव निरालम्बो यथा आकाशं निरालम्बनं-न किञ्चिदालम्बते एवं साधुमदेशकुलाद्यालम्बनरहित इत्यर्थः, विहग इव सर्वतो विप्रमुक्तः, निष्परिग्रह इत्यर्थः, तथा परकृतो निलयो-वसतिर्यस्य स परकृतनिलयो यथोरगः-सर्पः, तथा अप्रतिबद्धः-प्रतिवन्धरहितः अPIनिल इव-वायुरिव जीव इव वा अप्रतिहतगतिः, अप्रतिहतविहार इत्यर्थः, ग्रामे ग्रामे चैकरात्रं यावत् नगरे नगरे च पश्चरात्रं 'दइजते' इति विहरंश्चेत्यर्थः, एतच भिक्षप्रतिमाप्रतिपन्नसाध्वपेक्षया सूत्रमवगन्तव्यं, कुत एवंविधोऽसावित्याह-जितेन्द्रियो-जितपरीषहो यत इति, निर्भयो-भयरहितः 'विउत्ति विद्वान्-गीतार्थः ५ धर्मद्वारे परिग्रहवि| रतौ संवरपादपः भिक्षाअसन्निधिर्भावनाश्च सू०२९ ASHIKARA ॥१५८॥ Jain Education Internal anal For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332