Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 321
________________ न लोब्धव्यं-सामान्येन लोभो न विधेयः न तोष्टव्यं-प्रासौ न तोषो विधेयः न हसितव्यं प्राप्त विमान हासो न विधेयो न स्मृतं वा-स्मरणं मतिं वा-तद्विषयं ज्ञानं 'तत्यत्ति तेषु शब्देषु कुर्थात्, पुनरपि चेतिशब्दगतं प्रकारान्तरं पुनरन्यदपि चोच्यत इत्यर्थः, श्रोत्रेन्द्रियेण श्रुत्वा शब्दान् अमनोज्ञाः सन्तो ये पापकास्ते अमनोज्ञपापकाः तान् 'किंतेत्ति तद्यथा आक्रोशो-म्रियखेत्यादि वचनं परुषं-रे मुण्ड! इत्यादिकं खिंसनंनिन्दावचनं अशीलोऽसावित्यादिकं अपमानं-अपूजावचनं यूयमित्यादिवाच्ये त्वमित्यादि यथा, तर्जनं-ज्ञास्यसि रे इत्यादि वचनं निर्भर्सनं-अपसर मे दृष्टिमार्गादित्यादिकं दीप्तवचनं-कुपितवचनं त्रासनं-फेत्कारादिवचनं भयकारि उत्कूजितं-अव्यक्तमहाध्वनिकरणं रुदितं-अश्रुविमोचनयुक्तं शब्दितं रटितं-आरट्टीरूपं कन्दितं-आक्रन्दः इष्टवियोगादाविव निर्युष्टं-निर्घोषरूपं रसितं-शूकरादिशब्दितमिव करुणोत्पादक विलपितं-आखिररूपमित्येतेषां द्वन्द्वः ततस्तानि श्रुत्वा तेष्विति सम्बन्धात् तेषु-आक्रोशादिशब्देषु अन्येषु दाचैवमादिकेषु शब्देषु अमनोज्ञपापकेषु न, तेष्विति योजितमेव, श्रमणेन रोषितव्यं न हीलितव्यं-नावज्ञा कार्या न निन्दितव्यं-निन्दा न कार्या न खिसितव्यं-लोकसमक्षं निन्दा न कार्या न छेत्तव्यं-अमनोज्ञहेतोव्यस्य छेदो न कार्यः न भेत्तव्यं-तस्यैव भेदो न विधेयः न वहेयव्वं-न वधो विधेयः न जुगुप्सावृत्तिका वा-जुगुप्सावर्तनं लभ्या-उचितोत्पादयितुं-जनयितुं स्वस्य परस्य वा, प्रथमभावनानिगमनार्थमाह-एवंउक्तनीत्या श्रोत्रेन्द्रियविषया भावना-श्रोत्रेन्द्रियं निरोद्धव्यं अन्यथा अनर्थ इत्येवंरूपा परिभावना आलो Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332