Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 328
________________ प्रश्नव्याकर० श्रीअभयदेव. वृत्तिः ॥१६ ॥ SARALIACALMAMAY भद्रकेषु श्रमणेन न सक्तव्यमित्यादि पूर्ववत्, तथा पुनरपि जिह्वन्द्रियेणाखाद्य रसान् अमनोज्ञपापकान् ५धर्मद्वारे 'किंतेत्ति तद्यथा अरसानि-अविद्यमानाहायरसानि हिङ्गवादिभिरसंस्कृतानीत्यर्थः विरसानि-पुराणत्वेन | | परिग्रहविविगतरसानि शीतानि-अनौचित्येन शीतलानि रूक्षाणि-नि:स्लेहानि 'निजप्पित्ति निर्याप्यानि च याप-2 रतौ संवनाऽकारकाणि निर्बलानीत्यर्थः यानि पानभोजनानि तानि तथाऽतस्तानि, तथा 'दोसीणं'ति दोषानं रात्रिप रपादपः युषितं व्यापन्नं-विनष्टवणं कुथितं-कोथवत् पूतिक-अपवित्रं कुथितपूतिकं वा-अत्यन्तकुथितं अत एवा भिक्षाअमनोज्ञं-असुन्दरं विनष्टं-अत्यन्तविकृतावस्थाप्राप्तं ततः प्रसूतः बहुदुरभिगन्धो येन तत्तथा तत एतेषां द्वन्द्वो-2 सन्निधि8/ऽतस्तानि तथा, तिक्तं च निम्बवत् कटुकं च शुण्ठ्यादिवत् कषायं च विभीतकवत् आम्लरसं च तक्रवत् र्भावनाश्च लिंद्रं च-अशैवलपुराणजलवत् नीरसं च-विगतरसमिति द्वन्द्वोऽतस्तानि आस्वाद्य तेष्विति योगात् तेष्वन्येषु | सू० २९ चैवमादिकेषु रसेष्वमनोज्ञपापकेषु न श्रमणेन रोषितव्यमित्यादि पूर्ववत् ४। 'पंचमकति पश्चमकं भावनावस्तु स्पर्शनेन्द्रियसंवरः, तच्चैवं-स्पर्शनेन्द्रियण स्पृष्टा स्पर्शान् मनोज्ञभद्रकान् 'किंतेत्ति तद्यथा-'दगमंडव'त्ति उदकमण्डपाः उदकक्षरणयुक्ताः हाराः प्रतीताः श्वेतचन्दनं-श्रीखण्डं शीतलं विमलं च जलं-पानीयं विविधाः कुसुमानां स्रस्तराः-शयनानि ओशीरं-वीरणीमूलं मौक्तिकानि-मुक्ताफलानि मृणालं-पद्मनालं 'दोसिण'त्ति चन्द्रिका चेति द्वन्द्वोऽतस्ताः, तथा पेहुणानां-मयूराङ्गानां य उत्क्षेपकः स च तालवृन्तं च-वीजनकं च एतानि वायूदीरकाणि वस्तूनि तैर्जनिताः सुखाः-सुखहेतवः शीतलाश्च-शीता येते तथा तांश्च पवनान्-वायून् CURRENEUPLEASEASCULMAN |१६३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332