Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 332
________________ ग्रन्थकृतः प्रस्ततिः प्रश्नव्याकर० श्रीअभयदेव० वृत्तिः यो जैनाभिमतं प्रमाणमनघं व्युत्पादयामासिवान्, प्रस्थानैर्विविधैर्निरस्य निखिलं बौद्धादिसम्बन्धि तत् / नानावृत्तिकथाकथापथमतिक्रान्तं च चक्रे तपः, निःसम्बन्धविहारमप्रतिहतं शास्त्रानुसारात् तथा // 6 // तस्याचार्यजिनेश्वरस्य मदवद्वादिप्रतिस्पर्द्धिनस्तद्वन्धोरपि बुद्धिसागर इति ख्यातस्य सूरे वि / छन्दोबन्धनिबद्धबन्धुरवचःशब्दादिसल्लक्ष्मणः, श्रीसंविग्नविहारिणः श्रुतनिधेश्चारित्रचूडामणेः // 8 // शिष्येणाभयदेवाख्यसूरिणा विवृतिः कृता / प्रश्नव्याकरणाङ्गस्य, श्रुतभक्त्या समासतः॥९॥ निवृतिककुल नभस्तलचन्द्रद्रोणाख्यसूरिमुख्येन / पण्डितगणेन गुणवत्प्रियेण संशोधिता चेयम् // 10 // SECRUARMUSIC SASSISTISESSHOSHISRESAS SACOCHEMES MASCOCCA इति श्रीचन्द्रकुलाम्बरनभोमणिश्रीमदभयदेवाचार्यविहितविवरणयुतं प्रश्नव्याकरणनामकं दशममङ्गं समाप्तिमगमत् // श्रीप्रश्नव्याकरणं सम्पूर्णम् // ग्रंथाग्रं 5630 secececeaesececececsseccsesuar Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 330 331 332