Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
मवगाहिमे-पकानं खण्डखाद्यादि विविधपानं-द्राक्षापानादि भोजनं-ओदनादि गुडकृतं-गुडसंस्कृतं खण्डकृतं च-खण्डसंस्कृतं लडकादि तैलघृतकृतं-अपूपादि आखायेति प्रकृतं, तेष्विति सम्बन्धात् तेषु भक्ष्येषु-शष्कुलिकाप्रभृतिषु बहुविधेषु-विचित्रेषु लवणरससंयुक्तेषु तथा मधुमांसे प्रतीते बहुप्रकारामजिका निष्ठानक-प्रकृष्टमूल्यनिष्पादितम् यदाह-"णिहाणं जा सयसहस्सं" [निष्ठानकथा या शतसहस्रं (व्ययितं)] दालिकाम्लंइडरिकादि सैन्धाम्लं-सन्धानेनाम्लीकृतमामलिकादि दुग्धं दधिच प्रतीते 'सर'त्ति सरको गुडधातकीसिद्धं मद्यं वरवारुणी-मदिरा सीधुकापिशायने-मद्यविशेषौ तथा शाकमष्टादशं यत्राहारे स शाकाष्टादशः ततश्चैषां द्वन्द्वः ततस्ते च ते बहुप्रकाराश्चेति कर्मधारयः ततस्तेषु, शाकाष्टादशता चैवमाहारस्य-"सूयोदणो २ जवण्णं ३ तिणि य मंसाइ ६ गोरसो७ जूसो ८ । भक्खा ९ गुललावणिया १० मूलफला ११ हरिययं १२ डागो १३ ॥१॥ होइ रसालू य१४ तहा पाणं१५ पाणीय १६ पाणगं चेव १७। अहारसमो सागो निरुव हओ १८ लोइओ पिंडो ॥२॥"त्ति 'तिणि य मंसाईति जलचरादिसत्कानि 'जूसोत्ति मुद्तन्दुलजीरकडुभाण्डादिरसः "भक्ख'त्ति खण्डखाद्यादीनि 'गुललावणिय'त्ति गुलपर्पटिका लोकप्रसिद्धा गुडधाना वा मूलफलान्येकमेव पदं 'हरितगंति जीरकादि हरितं 'डागो'त्ति वस्तुलादिभर्जिका रसालु'त्ति मजिका 'पाण'ति मद्यं 'पाणीय'ति जलं 'पाणगंति द्राक्षापानकादि 'सागो'त्ति तक्रसिद्धशाक इति, तथा भोजनेषु विविधेषु शालनकेषु मनोज्ञवर्णगन्धरसस्पर्शानि तानि बहुद्रव्यः सम्भृतानि च-उपस्कृतानि तानि तथा तेषु अन्येषु चैवमादिकेषु मनोज्ञ.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 325 326 327 328 329 330 331 332