Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 324
________________ वृत्तिः प्रश्नव्याक- कानि 'किंते'त्ति तद्यथा-'गण्डी'त्यादि वातपित्तश्लेष्मसन्निपातजं चतुर्दा गण्डं तदस्यास्तीति गण्डी-गण्ड- धर्मद्वारे र०श्रीअ- Iमालावान् कुष्ठं-अष्टादशभेदमस्यास्तीति कुष्ठी, तत्र सप्त महाकुष्ठानि, तद्यथा-"अरुणो १ दुंबर २ रिश्य- परिग्रहवि भयदेव० जिह्न ३ करकपाल ४ काकन ५ पौंडरीक ६ द्रु ७ कुष्ठानीति, महत्त्वं चैषां सर्वधात्वनुप्रवेशादसाध्यत्वाचेति, रतौ संवएकादश क्षुद्राणि, तद्यथा-स्थूलमारुक १ महाकुष्ठै २ ककुष्ठा ३ चर्मदल ४विसर्प५ परिसर्प विचर्चिका ७ रपादपः सिध्मः ८ किटिभः ९पामा १० शतारुका ११ संज्ञानि एकादशेति सर्वोण्यपि अष्टादश, सामान्यतः कुष्ठं भिक्षाअ॥१६॥ सर्व सन्निपातजमपि वातादिदोषोत्कटतया भेदभाग्भवतीति, 'कुणि'त्ति गर्भाधानदोषात् इखैकपादो न्यूनै-10 सन्निधिकपाणिर्वा कुणिः, कुंट इत्यर्थः, 'उदर'त्ति जलोदरी तत्राष्टावुदराणि तेषां मध्ये जलोदरमसाध्यमिति तदिह र्भावनाश्च निर्दिष्टं, शेषाणि त्वचिरोत्थानि साध्यानि, तानि चाष्टावेवं-"पृथक् ३ समस्तैरपि चानिलाद्यैः ४, प्लीहोदरं५ सू०२९ बद्धगुदं ६ तथैव । आगन्तुकं ७ सप्तममष्टमं तु, जलोदरं ८ चेति भवन्ति तानि ॥१॥” 'कच्छुल्ल'त्ति कण्डूतिमान् 'पइल्ल'त्ति पदं श्लीपदं पादादी काठिन्यं यदुक्तं-"प्रकुपिता वातपित्तश्लेष्माणोऽधः प्रपन्ना वंक्षणोरुजङ्घास्ववतिष्ठमानाः कालान्तरेण पादमाश्रित्य शनैः शनैः शोफमुपजनयन्ति यत्तत् श्लीपदमाचक्षते” “पुराणोदकभूयिष्ठाः, सर्वर्तुषु च शीतलाः । ये देशास्तेषु जायन्ते, श्लीपदानि विशेषतः ॥१॥ पादयोहस्तयोर्वापि, जायते श्लीपदं नृणाम् । कर्णोष्ठनासाखपि च, कचिदिच्छन्ति तदविदः॥२॥" कुब्जा-पृष्ठादौ कुब्जयोगात् पङ्गुल:पगुः चकमणासमर्थः वामनः-खर्वशरीरः एते च मातापितृशोणितशुक्रदोषेण गर्भस्य दोषोद्भवाः कुब्जवाम Jain Education International For Personal & Private Use Only Margainelibrary.org

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332