Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 322
________________ प्रश्नव्याक- २०श्नीअभयदेव. वृत्तिः ॥१६॥ +4+4+4+4+4+4+4+4+4+4+4 चना तया भावितो-वासितो भवति-जायते अन्तरात्मा, ततश्च मनोज्ञामनोज्ञत्वाभ्यां ये 'सुभिदुभित्ति शुभाशुभाः शब्दा इति गम्यते तेषु क्रमेण यो रागद्वेषौ तयोर्विषये प्रणिहितः-संवृतः आत्मा यस्य स तथा. साधुः-निर्वाणसाधनपरः मनोवचनकायगुप्तः संवृतः-संवरवान् पिहितेन्द्रियो-निरुद्धहृषीकः प्रणिहितेन्द्रियो वा तथाभूतः सन् चरेद्-अनुचरेदनुपालयेत् धर्म-चारित्रं १॥ 'बिइय'ति द्वितीयं भावनावस्तु चक्षुरिन्द्रियसंवरो नाम, तचैवम्-चक्षुरिन्द्रियेण दृष्ट्वा रूपाणि नरयुग्मादीनि मनोज्ञभद्रकाणि सचित्ताचित्तमिश्रकाणि, केत्याह-काष्ठे-फलकादौ पुस्ते च-वस्त्रे चित्रकर्मणि प्रतीते लेप्ये-वृ(मृत्तिकाविशेषे शैले च पाषाणे दन्तकमणि च-गजविषाणविषयायां रूपनिर्माणक्रियायां पञ्चभिर्वर्णैर्युक्तानीति गम्यते, तथा अनेकसंस्थानसंस्थितानि ग्रन्थिम-ग्रन्थनेन निष्पन्नं मालावत् वेष्टिमं-वेष्टनेन निवृत्तं पुष्पगेन्दुकवत् पूरिम-पूरणेन निवृत्तं पुष्पपूरितवंशपंजरकरूपशेखरकवत् संघातिम-संघातेन निष्पन्नं इतरेतरनिवेशितनालपुष्पमालावत् एषां द्वन्द्रः, कानि चैतानीत्याह-माल्यानि-मालासु साधूनि पुष्पाणीत्यर्थः, बहुविधानि चाधिक-अत्यर्थ नयनमनसां सुखकराणि यानि तानि तथा, तथा वनखण्डान् पर्वतांश्च ग्रामाकरनगराणि च प्रतीतानि क्षुद्रिकाजलाशयविशेषः पुष्करणी-पुष्करवती वर्तुला वापी-चतुष्कोणा दीर्घिका-ऋजुसारणी गुञालिका-बक्रसारणी सरःसर पडिका यत्रैकस्मात्सरसोऽन्यस्मिन् अन्यस्मादन्यत्र सञ्चारकपाटकेमोदकं सश्चरति सा सर:सरःपतिका सागरः-समुद्रो बिलपटिका-धातुखनिपद्धतिः 'खाइय'त्ति खातवलयं नदी-निम्नगा सरः-ख परिग्रहवि| रतौ संवरपादपः भिक्षाअसन्निधिभौवनाश्च सू० २९ ॥१६॥ dain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332