Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 312
________________ प्रश्नव्याकर० श्रीअभयदेव० वृत्तिः ॥१५५॥ उनमः-आधाकर्मादिः षोडशविधः उत्पादना-धात्र्यादिका षोडशविधैव एतदद्वयमेषणागवेषणाभिधानाधर्मनार उद्गमोत्पादनैषणा तया शुद्धं, 'ववगयचुयचावियचत्तदेहं च'त्ति व्यपगतं-ओघतया चेतनापर्यायादचे- परिग्रहवितनत्वं प्राप्तं च्युतं-जीवनादिक्रियाभ्यो भ्रष्टं च्यावितं-तेभ्य एव आयुःक्षयेण भ्रंसितं त्यक्तदेहं-परित्यक्तजी रतौ संववसंसर्गसमुत्थशक्तिजनिताहारादिपरिणामप्रभवोपचयं यत्तत्तथा चः समुच्चये तथा प्रासुकं च-निर्जी-18 रपादपः वमित्येतत्पूर्वोक्तस्यैव व्याख्यानं कल्पते ग्रहीतुमिति प्रक्रमः, तथा व्यपगतसंयोगमनकारं विगतधूमं चेति पू भिक्षाअववत्, षट् स्थानकानि निमित्तं यस्य भैक्षवर्तनस्य तत्तथा, तानि चामूनि-"वेयण १ वेयावच्चे २ इरिय- सन्निधिहाए ३ य संजमट्ठाए ४। तह पाणवत्तियाए ५ छ8 पुण धम्मचिंताए ॥१॥"त्ति [क्षुदादि वैयावृत्त्यं ईर्यार्थ र्भावनाश्च संयमार्थ तथा प्राणप्रत्ययाय षष्ठं पुनर्धर्मचिन्तायै ॥१॥] षटकायपरिरक्षणार्थमिति व्यक्तं, 'हणिं हणिन्ति सू०२९ अहनि अहनि प्रतिदिनं सर्वथापीत्यर्थः प्रासुकेन भैक्ष्येण-भिक्षादिसमूहेन वर्तितव्यं-वृत्तिः कार्या, तथा यदपि च औषधादि तदपि सन्निधिकृतं न कल्पत इत्यक्षरघटना, कस्य न कल्पत इत्याह-श्रमणस्य-1| साधोः सुविहितस्य-अपार्श्वस्थादेः, तुर्वाक्यालङ्कारे, कस्मिन् सतीत्याह-रोगातको-रोगो ज्वरादिः स चासावातङ्कश्च-कृच्छ्रजीवितकारी रोगातङ्कः तत्र बहुप्रकारे-विविधे समुत्पन्ने-जाते 'वायाहिक'त्ति वाताधिक्यं ॥१५५॥ 'पित्तसिंभाइरित्तकुविय'त्ति पित्तसिंभयोः-वायुश्लेष्मणोरतिरिक्तकुपितं-अतिरेककोपः पित्तसिम्भातिरिक्तकुपितं तथेति तथाप्रकार औषधादिविषयो यः सन्निपातो-वातादित्रयसंयोगः जातः-सम्पन्नः तथा तत्पद पुण, घोसहिषधादिसर्वथापी धमचिन्ह Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332