Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
2545
प्रश्नव्याक- प्राभृतं प्राभृतिकेत्यर्थः, तल्लक्षणं चेदम्-"सुहमेयरमुस्सकणमवसक्कणमो य पाहुडिया" [सूक्ष्मतरत् उ- ५धर्मद्वारे र०श्रीअ- वष्कणमवष्वष्कणं च प्राभृतिका] ततः पदत्रयस्य कर्मधारयः समाहारद्वन्द्वः, वाशब्दः पूर्ववाक्यापेक्षया परिग्रहविभयदेव० विकल्पार्थः, दानमर्थों यस्य तद्दानार्थ, पुण्यार्थ प्रकृतं-साधितं पुण्यप्रकृतं, पदद्वयस्य द्वन्द्वः, तथा श्रमणाः रतौ संववृत्तिः पञ्चविधाः 'निग्गंथसकतावस गेरुयआजीव पंचहा समणा' वनीपकाश्च-तर्कुकास्त एवार्थः-प्रयोजनं यस्य त- पादपः त्तथा तद्भावस्तत्ता तया, वा विकल्पार्थः कृतं-निष्पादितं, इह कश्चिद्दाता दानमेवालंबते दातव्यं मयेति अ
भिक्षाअ॥१५४॥
न्यस्तु पुण्यं पुण्यं मम भूयादित्येवं अन्यस्तु श्रमणान् अन्यस्तु वनीपकानिति चत्वारोऽप्यौद्देशिकस्य भेदा एते सन्निधिउक्ता इति, “पच्छाकम्म"ति पश्चात्-दानानन्तरं कर्म-भाजनधावनादि यत्राशनादौ तत्पश्चात्कर्म 'पुरेक- भर्भावनाश्च म्मति पुरो-दानात् पूर्व कर्म-हस्तधावनादि यत्र तत्पुर कर्म 'णिइयं ति नैत्यिकं सार्वदिकमवस्थितं मनुष्यपोषादिप्रमाणं 'मक्खियंति उदकादिना संसृष्टं, यदाह-"मक्खियमुदकाइणा उजं जुत्तं" [म्रक्षितं यदुदकादिना युक्तं।] अयमेषणादोष उक्तः, 'अतिरित्तंति, 'बत्तीसं किर कवला आहारो कुच्छिपूरओ भणितो । पुरिसस्स महिलियाए अट्ठावीसं भवे कवला ॥ १ ॥” एतत्प्रमाणातिक्रान्तमतिरिक्तं, अयं च 3 मण्डलीदोष उक्तः 'मोहरं चेव'त्ति मौखर्येण पूर्वसंस्तवपश्चात्संस्तवादिना बहुभाषित्वेन यल्लभ्यते तन्मीखरं अयमुत्पादनादोष उक्तः, 'सयग्गह'त्ति स्वयं-आत्मना दत्तं गृह्यते यत्तत्वयंग्राहं, अयमपरिणताभि
॥१५४॥ साधान एषणादोष उक्तः, दायकस्य दानेऽपरिणतत्वादिति, 'आहडंति खग्रामादेः साध्वर्थमाहृतं-आनीतं,
सू० २९
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332