Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 288
________________ प्रश्नव्याक- र० श्रीअभयदेव० वृत्तिः ॥१४३॥ श्रावकाणां प्रतिमा भवन्तीति गम्यं "दंसण १ वय २ सामाइय ३ पोसह ४ पडिमा ५ अबंभ ६ सच्चित्ते ७ ५धर्मद्वारे आरंभ ८ पेस ९ उद्दिट्टवजए १० समणभूए य ॥१॥” इह च गाथायां प्रतिमेति-कायोत्सर्गः अब्र- परिग्रहविमादिषु पञ्चसु पदेषु वर्जकशब्दो योजनीयः, तथा द्वादश च भिक्षुप्रतिमाः-साधूनामभिग्रहविशेषाः, ता- रतौ राश्चमाः-मासाई सत्ता ७ पढमा १ बिय २ तिय ३ सत्त राइदिणा । अहराइ ११ एगराइ १२ भिक्खुपडि-8 गादिआमाण बारसगं ॥१॥" ति, तत्रैकमासिकी द्विमासिकीत्यादयः सप्त अष्टमीनवमीदशम्यस्तु प्रत्येकं सप्तरात्रि- शातना|न्दिवमानाः एकादशी अहोरात्रमाना द्वादशी एकरात्रमानेति, इतः सूत्रं सूचामात्रमेव पुस्तकेषु दृश्यते, त- न्तानां चैवं परिपूर्णीकृत्याध्ययम्-किरियाठाणा य'त्ति त्रयोदश क्रियास्थानानि-व्यापारभेदाः, तद्यथा-शरीराद्यर्थ | वर्णनं दण्डोऽर्थदण्डः१ एतव्यतिरिक्तोऽनर्थदण्डो २ हिंसिष्यतीत्याद्याश्रित्य दण्डो हिंसादण्डः ३ अनभिसन्धिना दण्डोऽकस्माद्दण्डः ४ मित्रादेरमित्रादिबुद्ध्या विनाशनं दृष्टिविपर्यासितादण्डः ५ मृषावाददण्डः ६ अदत्तादानदण्डः ७ अध्यात्मदण्डः-शोकाभिभव इत्यर्थः ८ मानदण्डो-जात्यादिमदः ९ मित्रद्वेषदण्ड:-मात्रादीनामल्पापराधेऽपि महादण्डनिवर्तनलक्षणः १० मायादण्डः ११ लोभदण्डः १२ ऐयापथिकः-केवलयोगमत्ययः कर्मबन्ध इति १३, 'भृयगामति चतुर्दश भूतग्रामा:-जीवसमूहाः, तत्रैकेन्द्रियाः सूक्ष्माः १ यादराश्च २ ॥१४३॥ द्वीन्द्रियाः ३ त्रीन्द्रियाः४ चतुरिन्द्रियाः ५ पञ्चेन्द्रियाः संज्ञिनः ६ असंज्ञिनश्चेति ७सप्त, एते प्रत्येकं पर्याप्तकापयोप्सकभेदात् द्विधेति चतुर्दश, 'परमाहम्मिय'त्ति पञ्चदश परमाधार्मिका:-नारकाणां दुःखोत्पादका असुरकु सू० २८ RECENECXXX Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332