________________
प्रश्नव्याक- र० श्रीअभयदेव० वृत्तिः
॥१४३॥
श्रावकाणां प्रतिमा भवन्तीति गम्यं "दंसण १ वय २ सामाइय ३ पोसह ४ पडिमा ५ अबंभ ६ सच्चित्ते ७ ५धर्मद्वारे आरंभ ८ पेस ९ उद्दिट्टवजए १० समणभूए य ॥१॥” इह च गाथायां प्रतिमेति-कायोत्सर्गः अब्र- परिग्रहविमादिषु पञ्चसु पदेषु वर्जकशब्दो योजनीयः, तथा द्वादश च भिक्षुप्रतिमाः-साधूनामभिग्रहविशेषाः, ता- रतौ राश्चमाः-मासाई सत्ता ७ पढमा १ बिय २ तिय ३ सत्त राइदिणा । अहराइ ११ एगराइ १२ भिक्खुपडि-8 गादिआमाण बारसगं ॥१॥" ति, तत्रैकमासिकी द्विमासिकीत्यादयः सप्त अष्टमीनवमीदशम्यस्तु प्रत्येकं सप्तरात्रि- शातना|न्दिवमानाः एकादशी अहोरात्रमाना द्वादशी एकरात्रमानेति, इतः सूत्रं सूचामात्रमेव पुस्तकेषु दृश्यते, त- न्तानां चैवं परिपूर्णीकृत्याध्ययम्-किरियाठाणा य'त्ति त्रयोदश क्रियास्थानानि-व्यापारभेदाः, तद्यथा-शरीराद्यर्थ | वर्णनं दण्डोऽर्थदण्डः१ एतव्यतिरिक्तोऽनर्थदण्डो २ हिंसिष्यतीत्याद्याश्रित्य दण्डो हिंसादण्डः ३ अनभिसन्धिना दण्डोऽकस्माद्दण्डः ४ मित्रादेरमित्रादिबुद्ध्या विनाशनं दृष्टिविपर्यासितादण्डः ५ मृषावाददण्डः ६ अदत्तादानदण्डः ७ अध्यात्मदण्डः-शोकाभिभव इत्यर्थः ८ मानदण्डो-जात्यादिमदः ९ मित्रद्वेषदण्ड:-मात्रादीनामल्पापराधेऽपि महादण्डनिवर्तनलक्षणः १० मायादण्डः ११ लोभदण्डः १२ ऐयापथिकः-केवलयोगमत्ययः कर्मबन्ध इति १३, 'भृयगामति चतुर्दश भूतग्रामा:-जीवसमूहाः, तत्रैकेन्द्रियाः सूक्ष्माः १ यादराश्च २
॥१४३॥ द्वीन्द्रियाः ३ त्रीन्द्रियाः४ चतुरिन्द्रियाः ५ पञ्चेन्द्रियाः संज्ञिनः ६ असंज्ञिनश्चेति ७सप्त, एते प्रत्येकं पर्याप्तकापयोप्सकभेदात् द्विधेति चतुर्दश, 'परमाहम्मिय'त्ति पञ्चदश परमाधार्मिका:-नारकाणां दुःखोत्पादका असुरकु
सू० २८
RECENECXXX
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org