Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 291
________________ तोदकप्लुतहस्तादिनाऽशनादेग्रहणं १ भोजनं २ चेति । द्वाविंशतिः परीषहाश्च, ते चामी-"खुहारपिवासा २ सीउण्हं ३-४ दंसा ५ चेल ६ऽरई ७थिओ८।चरिया ९ निसीहिया १० सेजा ११ अक्कोसा १२ वह १३ जायणा १४ ॥१॥ अलाभ १५ रोग १६ तणफासा १७ मलसक्कारपरीसहा १८-१९ । पण्णा २० अन्नाण २१ सम्मत्तं २२, इय बावीस परीसहा ॥२॥" 'सूयगडज्झयण'त्ति त्रयोविंशतिः सूत्रकृताध्ययनानि, तत्र समयादीनि प्रथमश्रुतस्कन्धभावीनि प्रागुक्तान्येव षोडश द्वितीयश्रुतस्कन्धभावीनि चान्यानि सप्त, तद्यथा-"पुंडरिय १ किरियठाणं २ आहारपरिण ३ पचखाणकिरिया ४ य । अणयार ५ अ६६ णालंद ७ सोलसाई च तेवीसं ॥१॥"ति, 'देव'त्ति चतुर्विशतिर्देवाः, तत्र गाथा-"भवण १ वण २ जोइ ३ |वेमाणिया य ४ दस अट्ठ पंच एगविहा।" इति, "चउवीसं देवा केई पुण बेंति अरहंता" 'भावण'त्ति पञ्च|विंशतिर्भावनाः, ताश्च इहैव प्रतिमहाव्रतं पञ्च पञ्चाभिहिताः, 'उद्देस'त्ति षड्विंशतिरुद्देशनकाला दशाकल्पव्यवहाराणां, तत्र गाथा-"दस उद्देसणकाला दसाण छच्चेव होंति कप्पस्स । दस चेव य ववहारस्स होति सव्वेवि छव्वीसं ॥१॥” 'गुण'त्ति सप्तविंशतिरनगारगुणाः, तत्र महाव्रतानि पञ्च ५ इन्द्रियनिग्रहाः पञ्च १० क्रोधादिविवेकाश्चत्वारः १४ सत्यानि त्रीणि, तत्र भावनासत्यं-शुद्धान्तरात्मा करणसत्यं-यथोक्तप्रतिलेखनाक्रियाकरणं योगसत्यं-मनाप्रभृतीनामवितथत्वं १७ क्षमा १८ विरागता १९ मनःप्रभृतिनिरोधाश्च २२ ज्ञानादिसम्पन्नता २५ वेदनादिसहनं २६ मारणान्तिकोपसर्गसहनं २७ चेति, अथवा “वयछक्क ६ मिदियाणं च For Personal & Private Use Only Jain Education International Kolhanelibrary.org

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332