Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
प्रश्नव्याकर० श्रीअभयदेव० वृत्तिः
गामे गामे एकराय नगरे नगरे य पंचरायं दूइज्जते य जितिंदिए जितपरीसहे निब्भओ विऊ सच्चित्ताचित्तमीसकेहिं दव्वेहिं विरायं गते संचयातो विरए मुत्ते लहुके निरवकंखे जीवियमरणासविप्पमुक्के निस्संधि निव्वर्ण चरित्तं धीरे काएण फासयंते सततं अज्झप्पज्झाणजुत्ते निहुए एगे चरेज धम्मं । इमं च परिग्गहवेरमणपरिरक्खणट्टयाए पावयणं भगवया सुकहियं अत्तहियं पेच्चाभाविक आगमेसिभई सुद्धं नेयाउयं अकुडिलं अणुत्तरं सब्बदुक्खपावाण विओसमणं तस्स इमा पंच भावणाओ चरिमस्स वयस्स होंति परिग्गहवेरमणरक्खणठ्याए-पढमं सोईदिएण सोच्चा सद्दाई मणुनभद्दगाई, किं ते?, वरमुरयमुइंगपणवदडुरकच्छभिवीणाविपंचीवल्लयिवद्धीसकसुघोसनंदिसूसरपरिवादिणिवंसतूणकपव्वकतंतीतलतालतुडियनिग्योसगीयवाइयाई नडनट्टकजल्लमल्लमुट्ठिकवेलंबककहकपवकलासगआइक्खकलंखमंखतूणइलतुंबवीणियतालायरपकरणाणि य बहूणि महुरसरगीतसुस्सराति कंचीमेहलाकलावपत्तरकपहेरकपायजालगघंटियखिंखिणिरयणोरुजालियछुद्दियनेउरचलणमालियकणगनियलजालभूसणसद्दाणि लीलचकम्ममाणाणूदीरियाई तरुणीजणहसियभणियकलरिभितमंजुलाई गुणवयणाणि व बहूणि महुरजणभासियाई अन्नेसु य एवमादिएसु सद्देसु मणुन्नभद्दएसु ण तेसु समणेण सन्जियव्वं न रजियव्वं न गिज्झियव्वं न मुज्झियव्वं न विनिग्घायं आवज्जियव्वं न लुभियव्वं न तुसियव्वं न हसियव्वं न सई च मई च तत्थ कुज्जा, पुणरवि सोइंदिएण सोच्चा सद्दाई अमणुन्नपावकाई, किं ते?, अक्कोसफरुसखिसणअवमाणणतजणनिभंछणदि
५ धर्मद्वारे परिग्रहविरतौ संवरपादपः भिक्षाअसन्निधिभोवनाश्च सू०२९
॥१४९॥
॥१४९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332