Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 301
________________ त्तवयणतासणउकूजियरुन्नरडियकंदियनिग्घुट्ठरसियकलुणविलवियाई अन्नेसु य एवमादिएसु सहेसु अमगुण्णपावएसुन तेसु समणेण रूसियव्वं न हीलियव्वं न निंदियव्वं न खिंसियव्यं न छिंदियव्वं न भिंदियवं न वहेयव्वं न दुगुंछावत्तियाए लब्भा उप्पाएउं, एवं सोतिंदियभावणाभावितो भवति अंतरप्पा मणुन्नाऽमणुनसुन्भिदुन्भिरागदोसप्पणिहियप्पा साहू मणवयणकायगुत्ते संवुडे पणिहितिंदिए चरेज धम्म १ । बितियं चक्खिदिएण पासिय रूवाणि मणुन्नाई भद्दकाई सचित्ताचित्तमीसकाई कढे पोत्थे य चित्तकम्मे लेप्पकम्मे सेले य दंतकम्मे य पंचहिं वण्णेहिं अणेगसंठाणसंथियाइं गंठिमवेढिमपूरिमसंघातिमाणि य मल्लाई बहुविहाणि य अहियं नयणमणसुहकराई वणसंडे पव्वते य गामागरनगराणि य खुद्दियपुक्खरिणिवावीदीहियगुंजालियसरसरपंतियसागरबिलपंतियखादियनदीसरतलागवप्पिणीफुल्लुप्पलपउमपरिमंडियाभिरामे अणेगसउणगणमिहुणविचरिए वरमंडवविविहभवणतोरणचेतियदेवकुलसभप्पवावसहसुकयसयणासणसीयरहसयडजाणजुग्गसंदणनरनारिगणे य सोमपडिरूवदरिसणिजे अलंकितविभूसिते पुवकयतवप्पभावसोहग्गसंपउत्ते नडनट्टगजल्लमल्लमुट्ठियवेलंबगकहगपवगलासगआइक्खगलंखमंखतूणइलतुंबवीणियतालायरपकरणाणि य बहुणि सुकरणाणि अन्नेसु य एवमादिएसु रूवेसु मणुन्नभदएसु न तेसु समणेण सज्जियव्वं न रजियव्वं जाव न सइं च मई च तत्थ कुज्जा, पुणरवि चक्खिदिएण पासिय रूवाई अमणुन्नपावकाई, किं ते?, गंडिकोढिककुणिउदरिकच्छुल्लपइलकुज्जपंगुलवामणअंधिल्लगएगचक्खुविणियसप्पिसल्लग Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332