________________
ર૬
Jain Education International
दोसीणवावन्नकुहियपूइयअमणुन्नविणट्ठपसूयबहुदुब्भिगंधियाई तित्तकडुयकसाय अंबिलरसलिंडनीरसाईं अनेसु य एवमातिएसु रसेसु अमणुन्नपावरसु न तेसु समणेण रूसियव्वं जाव चरेज धम्मं ४ | पंचमगं फार्सिदिएण फासिय फासाई मणुन्नभद्दकाई, किं ते १, दगमंडवहार सेय चंदण सीयलविमलजलविविहकुसुमसत्थरओसीरमुत्तियमुणाल दोसिणापेहुण उक्खेवग तालियंटवीयणगजणियसुहसीयले य पवणे गिम्हकाले सुहफासाणि य बहूणि सणाणि आसणाणि य पाउरणगुणे य सिसिरकाले अंगारपतावणा य आयवनिद्धमउयसीय सिणलहुया य जे उदुसुहफासा अंगसुहनिव्वुइकरा ते अन्नेसु य एवमादितेसु फासेसु मणुन्नभ द्दसु न तेसु समणेण सज्जियव्वं न रज्जियव्वं न गिज्झियव्वं न मुज्झियव्वं न विणिग्घायं आवज्जियन्वं न भयन्वं न अज्झोववज्जियव्वं न तूसियब्वं न हसियन्वं न सतिं च मतिं च तत्थ कुज्जा, पुणरवि फार्सिदिएण फासिय फासातिं अमणुन्नपावकाई, किं ते?, अणेगवधबंधतालणंकणअतिभारारोवणए अंगभंजणसूतीनखप्पवेसगाय पच्छणणलक्खा र सखार तेल्लकलकलंतत असीसककाललो हसिंचणहडिबंधणरज्जुनिगलसंकलहत्थंंडुयकुंभिपाकदहणसी हपुच्छण उब्बंधणसूल भेयगयचलणमलणकरचरणकन्ननासोट्ठसीसछेयणजिभंछणवसणनयणहिययदतं भजंणजोत्तलयक सप्पहारपादपव्हिजाणुपत्थर निवायपीलण कविकच्छु अगाणि विच्छुक्कवायातवदंसमसकनिवाते दुट्ठणिसज्जसीहियदुब्भिकक्खडगुरुसीयड सिणलुक्खेसु बहुविहेसु अनेसु य एवमाइ फासे अमणुन्नपावकेषु न तेसु समणेण रूसियव्वं न हीलियन्वं न निंदियन्वं न गरहियन्वं न खिंसि
For Personal & Private Use Only
www.jainelibrary.org