Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 293
________________ रणं ६ तपखिनो बलात्कारेण धर्माद भ्रंसनं ७ सम्यग्दर्शनादिमोक्षमार्गस्य परेषां विपरिणामकरणेनापकारकरणं ८ जिनानां निन्दाकरणं ९ आचार्यादिखिंसनं १० आचार्यादीनां ज्ञानादिभिरुपकारिणां कार्येषु अप्रतितर्पणं ११ पुनः पुनरधिकरणस्य-नृपप्रयाणकदिनादेः कथनं १२ वशीकरणादिकरणं १३ प्रत्याख्यातभो- गप्रार्थनं १४ अभीक्ष्णमबहुश्रुतत्वेऽप्यात्मनो बहुश्रुतत्वप्रकाशनं १५ एवमतपखिनोऽपि तपखिताप्रकाशनं |१६ बहुजनस्यान्तधूमेनाग्निना हिंसनं १७ खयंकृतस्याकृत्यस्यान्यकृतत्वाविर्भावनं १८ विचित्रमायाप्रकारैः | परवञ्चनं १९ अशुभपरिणामात् सत्यस्यापि मृषेति सभायां प्रकाशनं २० अक्षीणकलहत्वं २१ विश्रम्भोत्पादनेन परधनापहरणं २२ एवं परदारलोभनं २३ अकुमारत्वेऽप्यात्मनः कुमारत्वपणनं २४ एवमब्रह्मचारित्वेऽपि ब्रह्मचारिताप्रकाशनं २५ येनैश्वर्य प्रापितस्तस्यैव सत्के द्रव्ये लोभकरणं २६ यत्प्रभावेन ख्याति गतस्तस्य किञ्चिदन्तरायकरणं २७ राजसेनाधिपराष्ट्रचिन्तकादेवहुजननायकस्य हिंसनं २८ अपश्यतोऽपि पश्यामीति मायया भणनं २९ अवज्ञया देवेष्वहमेव देव इति प्रख्यापनमिति ३० । 'सिद्धाइगुणा'त्ति एकत्रिंशत्सिद्धादिगुणाः-सिद्धानामादित एव गुणाः सिद्धानां वा आत्यन्तिका गुणाः सिद्धातिगुणाः, ते चैवं-से ण तंसे ण चउरंसे ण वट्टे ण मंडले ण आयते' इति संस्थानपञ्चकस्य निषेधतः वर्णपञ्चकस्य गन्धद्वयस्य रसपञ्चकस्य स्पर्शाष्टकस्य वेदत्रयस्य च, तथा अकायः असङ्गः अरुहश्चेति, आह च-"पडिसेहणसंठाणे ५ वण्ण ५ गन्ध २ रस ५ फास ८ वेदे य ३ । पण पण दुपण? तिहा इगतीस अकायऽसंगऽरुहा ॥१॥” अथवा क्षीणाभि Jain Educa law.jainelibrary.org For Personal & Private Use Only ional

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332