Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 296
________________ वृत्तिः प्रश्नव्याक-वति-जायते त्रिकाधिका त्रयस्त्रिंशतं यावद्द्धेष्वित्यर्थः, अनेन च क्रियास्थानादिपदानां सङ्केपार्थसूत्रेऽनर० श्रीअ- धीतापि सङ्ख्या यथोक्ता दर्शिता भवति, तत एवं वृद्धष्वेतेषु शङ्कादि निराकृत्य यः शासनं श्रद्धत्त इति सभयदेव० म्बन्धनीयं, तथा विरतयः-प्राणातिपातादिविरमणानि प्रणिधयः-प्रणिधानानि विशिष्टैकाग्रत्वानि तेषु अवि रतिषु च-अविरमणेषु अन्येषु च-उक्तव्यतिरिक्तेषु एवमादिकेषु-एवंप्रकारेषु बहुषु स्थानेषु-पदार्थेषु सङ्ख्यास्था॥१४७॥ नेषु वा चतुस्त्रिंशदादिषु जिनप्रशस्तेषु-जिनप्रशासितेषु अवितथेषु-सत्येषु शाश्वतभावेषु-ओघतोऽक्षयखभावेषु अत एवावस्थितेषु-सर्वदाभाविषु, किमत आह-शङ्कां-सन्देहं काङ्खा-अन्यान्यमतग्रहणरूपां निराकृत्य सद्गुरुपर्युपासनादिभिः श्रद्धत्ते-श्रद्दधाति शासन-प्रवचनं भगवतो-जिनस्य श्रमण इति प्रक्रमः, पुनः किंभूतः?-अनिदानो-देवेन्द्राद्यैश्वर्याप्रार्थकः अगौरव:-ऋद्ध्यादिगौरववर्जितः अलुब्धः-अलंपटः अमूढो-मनोवचनकायगुप्तश्च यः स तथेति ॥ अपरिग्रहसंवृतः श्रमण इत्युक्तमधुना अपरिग्रहत्वमेव प्रक्रान्ताध्ययनाभिधेयं वर्णयन्नाह जो सो वीरवरवयणविरतिपवित्थरबहुविहप्पकारो सम्मत्तविसुद्धमूलो धितिकदो विणयवेतितो निग्गततिलोक्कविपुल जसनिविडपीणपवरसुजातखंधो पंचमहव्वयविसालसालो भावणतयंतज्झाणसुभजोगनाणपल्लववरंकुरधरो बहुगुणकुसुमसमिद्धो सीलसुगंधो अणण्हवफलो पुणो य मोक्खवरबीजसारो मंदरगिरिसिहरचूलिका इव इमस्स मोक्खवरमुत्तिमग्गस्स सिहरभूओ संवरवरपादपो चरिमं संवरदारं, जत्थ न ५धर्मद्वारे परिग्रहविरतौ संवरपादपः भिक्षाअसन्निधिर्भावनाश्च सू०२९ KASSAROSLASHES ॥१४७॥ For Personal & Private Use Only Jain Education international www.jainelibrary.org

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332