Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 294
________________ प्रश्नव्याक र० श्रीअ भयदेव० वृत्तिः ॥ १४६ ॥ निबोधिकज्ञानावरण: क्षीणश्रुतज्ञानावरण इत्येवं कर्मभेदानाश्रित्यैकत्रिंशत्, आह च - 'णव दरिसणम्मि चत्तारि आउए पंच आदिमे अंते । सेसे दो दो भैया खीणभिलावेण इगतीसं ॥ १ ॥" ति [ नव दर्शने चत्वारि आयुषि आद्ये पञ्च अन्त्ये पञ्च शेषेषु द्वौ द्वौ भेदौ क्षीणाभिलापेन ॥ १ ॥ ] 'जोगसंगह 'त्ति 'द्वात्रिं शद्योगसङ्ग्रहाः' योगानां - प्रशस्तव्यापाराणां सङ्ग्रहाः, ते चामी - "आलोयणा १ णिरवलावे - आचार्यस्यापरिश्रावित्वमित्यर्थः २ आवइसु दढधम्मया ३ । अणिस्सिओवहाणे य- अनिश्रितं तप इत्यर्थः ४ सिक्खासूत्रार्थग्रहणं ५ णिप्पडिकम्मया ६ ॥ १ ॥ अण्णायया- तपसोऽप्रकाशनं ७ अलोभे य ८ तितिक्खा - परीषहजयः ९ अज्जवे १० सुई - सत्यसंयम इत्यर्थः ११ । सम्मद्दिट्ठी - सम्यक्त्वशुद्धिः १२ समाही य १३, आयारे विणओवए- आचारोपगतं १४ विनयोपगतं चेत्यर्थः १५ ॥ २ ॥ धिईमई य - अदैन्यं १६ संवेग १७ पणिही माया न कार्येत्यर्थः १८ सुविहि सदनुष्ठानं १९ संवरे २० । अत्तदोसोवसंहारे २१ सव्वकामविरत्तया २२ ॥ ३ ॥ पच्चक्खाणं- मूलगुणविषयं २३ उत्तरगुणविषयं च २४ विउस्सग्गे २५, अप्पमाए २६ लवालवे क्षणे २ | सामाचार्यनुष्टानं २७ । झाणसंवरजोगे य २८, उदए मारणंतिए २९ ॥ ४ ॥ संगाणं च परिण्णा ३०, पच्छित्तकरणे इय ३१ ॥ आराहणा य मरणंते ३२, बत्तीसं जोगसंगहा ॥ ५ ॥ त्रयस्त्रिंशदाशातनाः, एवं चैताः - राइणियस्स सेहो पुरओ गंता भवति आसायणा सेहस्सेत्येवमभिलापो दृश्यः, तत्र रत्नाधिकस्य पुरतो गमनं १ स्थानं-आसनं २ निषदनं ३ एवं पार्श्वतो गमनं ४ स्थानं ५ निषदनं ६ एवमासन्ने गमनं ७ स्थानं ८ निषदनं ९ विचार Jain Education International For Personal & Private Use Only १ ५ धर्मद्वारे परिग्रहवि रतौ रागादिआ शातना न्तानां वर्णनं सू० २८ ॥ १४६ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332