Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 292
________________ प्रश्नव्याक- निग्गहो ११ भावकरणसच्चं च १३ । खमया १४ विरागयावि य १५ मणमाईणं निरोहो य १८॥१॥का- ५धर्मद्वारे र० श्रीअ- याण छक्क २४ जोगम्मि जुत्तया २५ वेयणाहियासणया २६। तह मरणंते संलेहणा य २७ एएऽणगारगुणा ॥२॥"] परिग्रहविभयदेव. तापकप्पत्ति अष्टाविंशतिविधः आचारप्रकल्पः निशीथान्तमाचाराङ्गमित्यर्थः, स चैवम्-"सत्थपरिण्णा १ रतौ रावृत्तिः लोगविजओ २ सीओसणिज्ज ३ सम्मत्तं ४ । आवंति ५ धुव ६ बिमोहो ७ उवहाणसुयं ८ महपरिणा९॥१॥" गादिआ॥१४५॥ प्रथमस्य श्रुतस्कन्धस्याध्ययनानि, द्वितीयस्य तु "पिंडेसण १ सेज २ इरिया ३ भासजाया य ४ वत्थपाएसा है। शातना४/५-६। उग्गहपडिमा ७ सत्तसत्तिकया १४ भावण १५ विमुत्ती १६॥२॥ उग्घाइ १ अणुग्घाई २ आरूवणा ३ न्तानां तिविहमो णिसीहं तु । इइ अट्ठावीसविहो आयारपकप्पनामोत्ति ॥३॥” उद्घातिकं यत्र लघुमासादिकं । वर्णनं प्रायश्चित्तं वर्ण्यते, अनुदद्घातिकं यत्र गुरुमासादि, आरोपणा च यत्रैकस्मिन् प्रायश्चित्ते अन्यदप्यारोप्यत | सू०२८ इति । 'पावसुय'त्ति एकोनत्रिंशत् पापश्रुतप्रसङ्गाः, ते चामी-"अट्ट निमित्तंगाई दिव्वु १ पायं २ तलिक्ख ३ भोमं च ४ । अंग ५ सर ६ लक्खण ७ वंजणं ८ च तिविहं पुणोक्ककं ॥१॥ सुत्तं वित्ती तह वत्तियं च पावमुयमउणतीसविहं । गंधव्व २५ णदृ २६ वत्थु २७ आउं २८ धणुवेयसंजुत्तं २९॥२॥” 'मोहणिजे'त्ति त्रिंशत् मोहनीयस्थानानि-महामोहबन्धहेतवः, तानि चामनि-जलनिबोलनेन बसानां विहिंसनं १ एवं हदास्तादिना मुखादिश्रोतसः स्थगनेन २ वर्धादिना शिरोवेष्टनतः ३ मुद्रादिना शिरोऽभिघातेन ४ भवोद- ॥१४५॥ धिपतितजन्तूनां द्वीपकल्पस्य देहिनो हननं ५ सामर्थ्य सत्यपि घोरपरिणामाद् ग्लानस्यौषधादिभिरप्रतिच %ERRORROCCOLORDAMOKS www.jainelibrary.org Jain Educati o For Personal & Private Use Only nal

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332