Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 289
________________ मारविशेषाः, ते चामी-"अंबे २ अंबरिसी चेव २, सामे य ३ सबलेवि य ४ । रुद्दे ५ उवरुद्दकाले ७, महाकालेत्ति ८ आवरे ॥१॥ असिपत्ते ९ धणू १० कुंभे ११, वालुय १२ वेयरणि १३ त्तिय । खरस्सरे १४ महाघोसे १५, एते पण्णरसाऽऽहिया ॥२॥” इति, 'गाहासोलसा यत्ति षोडश गाथाषोडशानि गाथेति गाथाभिधानं षोडशमध्ययनं येषां तानि गाथाषोडशकानि-सूत्रकृताङ्गस्य प्रथमश्रुतस्कन्धाध्ययनानि, तानि चैतानि-"समओ १ वेयालीयं २ उवसग्गपरिण ३ थीपरिण्णा य ४। निरयविभत्ती ५ वीरत्थओ य ६४ कुसीलाण परिभासा ७॥१॥ वीरिय ८ कम्म ९ समाही १० मग्ग ११ समोसरण १२ अहतहं १३ गंथो १४ । जमईयं १५ तह गाहासोलसमं १६ चेव अज्झयणं ॥२॥" "असंजम'त्ति ससदशविधः असंयमः, स चायं-'पुढवि १ ग २ अगणि.३ मारुय ४ वणप्फइ ५ बि ६ ति ७ चउ ८ पणिदि ९ अजीवे १०। पेह ११|| उवेह १२ पमजण १३ परिहवण १४ मणो १५ वई १६ काए १७॥१॥” 'अबभत्ति अष्टादशविधमब्रह्म, त|चैवं-"ओरालियं च दिव्वं मणवयकायाण करणजोगेहिं । अणुमोयणकारावणकरणेणऽद्वारसायंभं ॥१॥"|ति, औदारिकं मनःप्रभृतिकरणानामनुमोदनादियोगः नवधा एवं दिव्यमपीत्यष्टादशधा, 'नाय'त्ति एकोनविंशतिज्ञाताध्ययनानि, तानि चामूनि-"उक्खित्तनाए १ संघाडे २, अंडे ३ कुम्मे य ४ सेलए ५। तुबे य ६ रोहिणी ७ मल्ली ८, मायंदी९चंदिमा इय १०॥१॥ दावहवे ११ उदगणाए १२, मंडुक्के १३ तेयलीइ य 18||१४ । णंदिफले १५ अवरकका १६, आइन्ने १७ सुसुम १८ पुंडरिए १९॥२॥” 'असमाहिठाण'त्ति विंशति RA+SARAKAR 1CONT-FORMA dan Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332