________________
मारविशेषाः, ते चामी-"अंबे २ अंबरिसी चेव २, सामे य ३ सबलेवि य ४ । रुद्दे ५ उवरुद्दकाले ७, महाकालेत्ति ८ आवरे ॥१॥ असिपत्ते ९ धणू १० कुंभे ११, वालुय १२ वेयरणि १३ त्तिय । खरस्सरे १४ महाघोसे १५, एते पण्णरसाऽऽहिया ॥२॥” इति, 'गाहासोलसा यत्ति षोडश गाथाषोडशानि गाथेति गाथाभिधानं षोडशमध्ययनं येषां तानि गाथाषोडशकानि-सूत्रकृताङ्गस्य प्रथमश्रुतस्कन्धाध्ययनानि, तानि चैतानि-"समओ १ वेयालीयं २ उवसग्गपरिण ३ थीपरिण्णा य ४। निरयविभत्ती ५ वीरत्थओ य ६४ कुसीलाण परिभासा ७॥१॥ वीरिय ८ कम्म ९ समाही १० मग्ग ११ समोसरण १२ अहतहं १३ गंथो १४ । जमईयं १५ तह गाहासोलसमं १६ चेव अज्झयणं ॥२॥" "असंजम'त्ति ससदशविधः असंयमः, स चायं-'पुढवि १ ग २ अगणि.३ मारुय ४ वणप्फइ ५ बि ६ ति ७ चउ ८ पणिदि ९ अजीवे १०। पेह ११|| उवेह १२ पमजण १३ परिहवण १४ मणो १५ वई १६ काए १७॥१॥” 'अबभत्ति अष्टादशविधमब्रह्म, त|चैवं-"ओरालियं च दिव्वं मणवयकायाण करणजोगेहिं । अणुमोयणकारावणकरणेणऽद्वारसायंभं ॥१॥"|ति, औदारिकं मनःप्रभृतिकरणानामनुमोदनादियोगः नवधा एवं दिव्यमपीत्यष्टादशधा, 'नाय'त्ति एकोनविंशतिज्ञाताध्ययनानि, तानि चामूनि-"उक्खित्तनाए १ संघाडे २, अंडे ३ कुम्मे य ४ सेलए ५। तुबे य
६ रोहिणी ७ मल्ली ८, मायंदी९चंदिमा इय १०॥१॥ दावहवे ११ उदगणाए १२, मंडुक्के १३ तेयलीइ य 18||१४ । णंदिफले १५ अवरकका १६, आइन्ने १७ सुसुम १८ पुंडरिए १९॥२॥” 'असमाहिठाण'त्ति विंशति
RA+SARAKAR
1CONT-FORMA
dan Education International
For Personal & Private Use Only
www.jainelibrary.org