Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
प्रश्नब्याकर० श्रीअभयदेव० वृत्तिः
॥१४२॥
त्तीसा आसातणा सुरिंदा आदि एक्कातियं करेत्ता एक्कुत्तरियाए वड्डिए तीसातो जाव उ भवे तिकाहिका विरतीपणिहीसु अविरतीसु य एवमादिसु बहूसु ठाणेसु जिणपसत्थेसु अवितहेसु सासयभावेसु अवट्ठिएसु संके कंखं निराकरेत्ता सद्दहते सासणं भगवतो अणियाणे अगारवे अलुद्धे अमूढमणवयणकायगुत्ते (सू० २८) जम्बूरित्यामन्त्रणे अपरिग्रहो-धर्मोपकरणवर्जपरिग्राद्यवस्तुधर्मोपकरणमूर्छावर्जितः तथा संवृतश्चेन्द्रियकषायसंवरेण यः स तथा स च श्रमणो भवति, चकारात् ब्रह्मचर्यादिगुणयुक्तश्चेति, एतदेव प्रपश्चयन्नाहआरम्भ:-पृथिव्याद्युपमईः, परिग्रहो द्विधा-बाह्योऽभ्यन्तरश्च, तत्र बाह्यो धर्मसाधनवों धर्मोपकरणमूर्छा च, आन्तरस्तु मिथ्यात्वाविरतिकषायप्रमाददृष्टयोगरूपः, आह च–'पुढवाइसु आरम्भो परिग्गहो धम्मसाहणं मोतुं । मुच्छा य तत्थ बज्झो इयरो मिच्छत्तमाइओ॥१॥'त्ति [पृथ्व्यादिष्वारम्भः परिग्रहो धर्मसाधनं मुक्त्वा । मूर्छा च तत्र बाह्यः इतरो मिथ्यात्वादिकः॥१॥] अनयोश्च समाहारद्वन्द्वः अतस्तस्मात् विरतो -निवृत्तो यः स श्रमण इति वर्तते, तथा विरतो-निवृत्तः क्रोधमानमायालोभात्, इह समाहारद्वन्द्वत्वादेकवचनं, अथ मिथ्यात्वलक्षणान्तरपरिग्रहविरतत्वं प्रपश्चयन्नाह-एक:-अविवक्षितभेदत्वादविरतलक्षणेकस्वभावत्वाद्वा असंयमः-असंयतत्वं, द्वावेव च रागद्वेषी बन्धने इति शेषः, त्रयश्च दण्डा:-आत्मनो दण्डनात् दुष्प्रणिहितमनोवाकायलक्षणाः, गौरवाणि च-गृद्ध्यभिमानाभ्यामात्मनः कर्मणो गौरवहेतवः ऋद्धिरससातविषयाः परिणामविशेषाः, त्रीणीति प्रकृतमेव, तथा 'गुत्तीओ तिण्णि'त्ति गुप्तयो मनोवाकायलक्षणा
५धर्मद्वारे परिग्रहविरतौ रागादिआशातनान्तानां वर्णनं सू० २८
रिग्रहों द्विधा यायोजयारात् ब्रह्मचर्यादिगुणयुक्तञ्चवर्जितः तथा संवृतश्चे
GSSSSSSSS
*SHARॐॐॐॐ
॥ १४२॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332