Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
प्रश्नव्याक-स्त्रीसम्बन्धिनीः पुरुषाः स्त्रियो वा यत्रेति प्रकृतं, मोहदोषेत्यादि विशेषणं कथास्वपि युज्यते, 'ते हु वजणि- ४धर्मद्वारे र० श्रीअ-IA जत्ति ये शयनादयो ये च वेश्यानामवकाशा येषु चासते स्त्रियः कथयन्ति च कथास्ते वर्जनीयाः, हुर्वाक्या- सभावनाकं भयदेव. लङ्कारे, किंविधा इत्याह-'इत्थिसंसत्तसंकिलिट्टत्ति स्त्रीसंसक्तेन-स्त्रीसम्बन्धेन सक्लिष्टा येते तथा, न ब्रह्मचर्यम् वृत्तिः केवलमुक्तरूपा वर्जनीयाः अन्ये चैवमादयः अवकाशा-आश्रया वर्जनीया इति, किंबहुना?-'जत्थे' त्यादिसू० २७
उत्तरत्र वीप्साप्रयोगादिह वीप्सा दृश्या ततो यत्र यत्र जायते मनोविभ्रमो वा-चित्तभ्रान्तिः ब्रह्मचर्यमनु॥ १३८॥
भोपालयामि नवेत्येवंरूपं शृङ्गाररसप्रभवं मनसोऽस्थिरत्वं, आह च-"यत् चित्तवृत्तेरनवस्थितत्वं, शृङ्गारजं वि
भ्रम उच्यतेऽसौ ।” भङ्गो वा ब्रह्मव्रतस्य सर्वभङ्ग इत्यर्थः, अंशना वा-देशतो भङ्गः आत-इष्टविषयसंयोगाभिलाषरूपं रौद्रं वा भवेद् ध्यानं तदुपायभूतहिंसानृतादत्तग्रहणानुबन्धरूपं तत्तदनायतनमिति योगः वर्जयेत्, कोऽसावित्याह-अवद्यभीरु:-पापभीरू वयंभीरुर्वा वयंत इति वयं-पापं वज्रभीरुर्वा वज्रं च-वज्र|वद् गुरुत्वात्पापमेवेति, अनायतनं-साधूनामनाश्रय इति, किंभूतोऽवद्यभीरुः?-अन्ते-इन्द्रियाननुकूले प्रानते-तत्रैव प्रकृष्टतरे आश्रये वस्तुं शीलमस्येत्यन्तप्रान्तवासी, निगमयन्नाह-एवं-अनन्तरोक्तन्यायेन असंसक्तः-स्त्रीभिरसम्बद्धो वासो-निवासो यस्याः सा तथाविधा या वसतिः-आश्रयस्तद्विषयो यः समिति-18
||१३८॥ |योगः-सत्प्रवृत्तिसम्बन्धः स तथा तेन भावितो भवन्त्यन्तरात्मा, किंविधा-आरतं-अभिविधिना आसक्तं " ब्रह्मचर्ये मनो यस्य स आरतमनाः विरतो-निवृत्तो ग्रामस्य-इन्द्रियवर्गस्य धर्मो-लोलुपतया तद्विषयग्रहण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332