Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
प्रश्नव्याक
वचनाचोलक-बालचूडाकर्म शिखाधारणमित्यर्थः, ततस्तेषु, चशब्दः पूर्ववाक्यापेक्षया समुच्चयार्थः, तिथिषु-18 धर्मद्वारे २०श्रीअ- मदनत्रयोदशीप्रभृतिषु यज्ञेषु-नागादिपूजासु उत्सवेषु च-इन्द्रोत्सवादिषु ये स्त्रीभिः साई शयनसम्प्रयो-IPATTI भयदेव० मागास्ते न लभ्या द्रष्टुमिति योगः, किंभूताभिः?-शृङ्गारागारचारुवेषाभि:-शृङ्गाररसागारभूताभिः शोभनने
ब्रह्मचर्यम् वृत्तिः पथ्याभिश्चेत्यर्थः स्त्रीभिरिति गम्यते, किंभूताभिः?-हावभावप्रललितविक्षेपविलासशालिनीभिः, तत्र हावा
सू०२७ दिलक्षणं-"हावो मुखविकारः स्यात्, भावः स्याच्चित्तसंभवः। विलासो नेत्रजो ज्ञेयो, विभ्रमो भ्रयुगान्तयोः ॥१४॥
॥१॥" अथवा विलासलक्षणमिदम्-"स्थानासनगमनानां हस्तभूनेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् ॥१॥” प्रललितं-ललितमेव, तल्लक्षणं चेदं-"हस्तपादाङ्गविन्यासो, भ्रनेत्रोठप्रयोजितः। सुकुमारो विधानेन, ललितं तत्प्रकीर्तितम् ॥१॥" विक्षेपलक्षणं त्विदम्-"अप्रयत्नेन रचितो. धम्मिल्लः श्लथबन्धनः । एकांशदेशधरणैस्ताम्बूललवलाञ्छनः॥१॥ ललाटे कान्तलिखितां, विषमां पत्रलेखिकाम् । असमञ्जसविन्यस्तमञ्जनं नयनाब्जयोः॥२॥ तथाऽनादरबद्धत्वात्, ग्रन्थिर्जघनवाससः । वसुधालम्बितप्रान्तः, स्कन्धात् स्रस्तं तथांशुकम् ॥ ३॥ जघने हारविन्यासो, रसनायास्तथोरसि । इत्यवज्ञाकृतं यत् स्यादज्ञानादिव मण्डनम् ॥ ४॥ वितनोति परां शोभां, स विक्षेप इति स्मृतः ॥” एभिः याः शालन्ते-शोभन्ते तास्तथा ताभिः, अनुकूलं-अप्रतिकूलं प्रेम-प्रीतिर्यासां ता अनुकूलप्रेमिकास्ताभिः 'स- M१४०॥ दिति सार्द्ध-सह अनुभूता-वेदिता शयनानि च-खापाः सम्प्रयोगाश्च-सम्पर्काः शयनसम्प्रयोगाः, कथ
REMARCARRORIES
कम् ॥ ३ ॥ जघने दामादरवदत्वात्, अमिता, विषमां पत्रले
dain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332