Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
४धर्मद्वारे सभावना ब्रह्मचर्यम् सू० २७
प्रश्नव्याक-यानि सुव्रतानि तेषां मूलमिव मूलं यत् अथवा पञ्चमहाव्रताः-साधवस्तेषां सम्बन्धिनां शोभननियमानां र०श्रीअ- मूलं यत् अथवा पञ्चानां महाव्रतानां सुव्रतानां च-अणुव्रतानां मूलं यत्तत्तथा, अथवा- हे पञ्चमहाव्रतसु- भयदेव० लावत! मूलमिदं ब्रह्मचर्यमिति प्रकृतं, 'समणमणाइलसाहुसुचिण्णं 'समण ति सभावं यथा भवतीत्येवं अनावृत्तिः विलैः-अकलुषैः शुद्धस्वभावैः साधुभिः-यतिभिः सुष्टु चरितं-आसेवितं यत्तत्तथा, 'वेरविरमणपजवसाणं' वै
रस्य-परस्परानुशयस्य विरमणं-विरामकरणमुपशमनयनं निवर्तनं पर्यवसानं-निष्ठाफलं यस्य तत्तथा, 'सब्व॥१३६ ॥
समुद्दमहोदहितित्थं सर्वेभ्यः समुद्रेभ्यः सकाशात् महानुदधिः-स्वयंभूरमण इत्यर्थः तद्द्यदुनिस्तरत्वेन तत्स
समुद्रमहोदधिस्तथा तीर्थमिव तीर्थ-पवित्रताहेतुर्यत्र तत्तथा, अथवा सर्वसमुद्रमहोदधिः-संसारोऽतिदुस्तरत्वात्तन्निस्तरणे तीर्थमिव-तरणोपाय इव तत्तथेति वृत्तार्थः ॥१॥ 'तित्थयरेहि सुदेसियमग्गति तीर्थकरैःजिनः सुदेशितमार्ग-सुष्ठदर्शितगुस्यादितत्पालनोपायं, 'निरयतिरिच्छविवज्जियमग्गं नरकतिरश्चां सम्बन्धी विवर्जितो-निषिद्धो मार्गो-गतिर्येन तत्तथा, 'सव्वपवित्तसुनिम्मियसारं' सर्वपवित्राणि-समस्तपावनानि सु|निर्मितानि-सुष्टु विहितानि साराणि-प्रधानानि येन तत्तथा, 'सिद्धिविमाणअवंगुयदारं सिद्धेर्विमानानां चाप्रावृतं-अपगतावरणीकृतमुद्घाटितमित्यर्थों द्वार-प्रवेशमुखं येन तत्तथेति वृत्तार्थः ॥२॥ 'देवनरिंदनमंसियपूर्य' देवानां नराणां चेन्द्रनमस्थिता-नमस्कता ये तेषां पूज्यं-अर्चनीयं यत्तत्तथा, 'सव्वजगुत्तममंगलमग्गं सर्वजगदुत्तमानां मङ्गलानां मार्गः-उपायोऽयं वा-प्रधानं यत्तत्तथा, 'दुद्धरिसं गुणनायकमेकं दुर्द्धर्ष-अनभिभव
ARRASSASARAS
Jain Education International
For Personal & Private Use Only
www.ainelibrary.org

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332