Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
प्रश्नव्याक- सती समां कुर्यात् न निवातप्रवातोत्सुकत्वं कुर्यादिति वर्त्तते, न च दंशमशकेषु विषये क्षुभितव्यं-क्षोभः धर्मद्वारे र०श्रीअकार्यः, अतश्च दंशाद्यपनयनार्थ अग्निधूमो वा न कर्त्तव्यः, एवमुक्तप्रकारेण संयमबहुल:-पृथिव्यादिसंरक्ष
सभावनाभयदेव० णप्रचुरः संवरबहुल:-प्राणातिपाताद्याश्रवद्वारनिरोधप्रचुरः संवृतबहुल:-कषायेन्द्रियसंवृतत्वप्रचुरः समाधि
| कमदत्तावृत्तिः बहुल:-चित्तस्वास्थ्यप्रचुरः धीरो-बुद्धिमान् अक्षोभो वा परीषहेषु, कायेन स्पृशन् न मनोरथमात्रेण, तृतीयं
दानविरसंवरमिति प्रक्रमगम्यं, सततं-सन्ततमध्यात्मनि-आत्मानमधिकृत्य आत्मालम्बनं ध्यान-चित्तनिरोधस्तेन
मणं ॥१२८॥ भयुक्तो यः स तथा, तत्रात्मध्यानं अमुकोऽहं अमुककुले अमुगसिस्से अमुगधम्मट्ठाणठिइए न य तब्विराहणे
सू०२६ त्यादिरूपं, 'समिए'त्ति समितः समितिभिः एकः-ससहायोऽपि रागाद्यभावात् चरेद्-अनुतिष्ठेत् धर्म-चा|रित्रं, अथ तृतीयभावनां निगमयन्नाह-एवं-अनन्तरोदितन्यायेन शय्यासमितियोगेन-शयनीयविषयसम्यक्प्रवृत्तियोगेन शेषं पूर्ववत् ३ । इह चतुर्थ भावनावस्तु अनुज्ञातभक्तादिभोजनलक्षणं, तच्चैवं-साधारण:सङ्घाटिकादिसाधर्मिकस्य सामान्यो यः पिण्डस्तस्य भक्तादेः पात्रस्य च-पतगृहलक्षणस्य उपलक्षणत्वादुपध्यन्तरस्य च पात्रे वा-अधिकरणे लाभो-दायकात्सकाशात्प्राप्तिः स साधारणपिण्डपात्रलाभस्तत्र सति भो|क्तव्यं-अभ्यवहत्तव्यं परिभोक्तव्यं च. केन कथमित्याह-संयतेन-साधुना 'समियंति सम्यक् यथा अददत्तादानं न भवतीत्यर्थः, सम्यक्त्वमेवाह-न शाकसूपाधिक-साधारणस्य पिण्डस्य शाकसूपाधिके भोगे भुज्य
॥१२८॥ |माने सङ्घाटिकादिसाधोरणीतिरुत्पद्यते ततस्तददत्तं भवति, तथा 'न खद्धंति प्रचुरं प्रचुरभोजनेऽप्यप्रीति-1*
For Personal & Private Use Only
Jain Education International
www.janelibrary.org

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332