Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
प्रश्नव्याकर०श्रीअभयदेव०
४ धर्मद्वारे सभावनाकं ब्रह्मचर्यम् सू०२७
वृत्तिः
॥१३२॥
२-I-ARSASA
अकलुसो अच्छिद्दो अपरिस्सावी असंकिलिट्ठो सुद्धो सव्वजिणमणुन्नातो, एवं चउत्थं संवरदारं फासियं पालितं सोहितं तीरितं किट्टितं आणाए अणुपालियं भवति, एवं नायमुणिणा भगवया पन्नवियं परूवियं पसिद्धं
सिद्धवरसासणमिणं आघवियं सुदेसितं पसत्थं (सू० २७) चउत्थं संवरदारं समत्तंतिबेमि ॥४॥ | 'जंबू' इत्यादि, तत्र जम्बूरिति आमन्त्रणं 'एत्तो यत्ति इतश्चादत्तादानविरमणाभिधानसंवरभणनादनन्तरं 'बंभचेरंति ब्रह्मचर्याभिधानं चतुर्थ संवरद्वारमुच्यते इति शेषः, किंखरूपं तदित्याह-उत्तमाः-प्रधाना ये तपाप्रभृतयस्ते तथा, तत्र तपः-अनशनादि नियमाः-पिण्डविशुद्ध्यादयः उत्तरगुणाः ज्ञान-विशेषबोधः दर्शनं-सामान्यबोधः चारित्रं-सावद्ययोगनिवृत्तिलक्षणं सम्यक्त्वं-मिथ्यात्वमोहनीयक्षयोपशमादिसमुत्थो जीवपरिणामः विनयः-अभ्युत्थानाद्युपचारः तत एतेषां मूलमिव मूलं-कारणं यत्तत्तथा, ब्रह्मचर्यवान् हि तपःप्रभृतीनुत्तमान् प्राप्नोति नान्यथा, यदाह-"जइ ठाणी जइ मोणी जइ झाणी वक्कली तवस्सी वा। पत्थंतो अ अबंभं बंभावि न रोयए मज्झ ॥१॥तो पढियं तो गुणियं तो मुणियं तो य चेइओ अप्पा । आवडियपे|ल्लियामंतिओवि न कुणइ अकजं ॥२॥यदि कायोत्सर्गवान यदि मौनी यदि ध्यानी वल्कली तपस्खी वा। माथेयान्नब्रह्म ब्रह्मापि न रोचते मह्यम ॥१॥ तदा पठितं तदा गुणितं तदा ज्ञातं तदा चतित आत्मा। आपत्पतित आमन्त्रितोऽपि न करोत्यकार्यम् ॥२॥] यमा-अहिंसादयः नियमाः-द्रव्याद्यभिग्रहाः पिण्डविशुयादयो वा ते च ते गुणाना मध्ये प्रधानाश्च तैर्युक्तं यत्तत्तथा, 'हिमवन्तमहंततेयमंतंति हिमवतः पर्वतविशे
॥१३२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332