Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 269
________________ रागद्वेषौ ॥१॥] ततः पदद्वयस्य कर्मधारये निवृत्तिगृहनियमनिष्प्रकम्पमिति भवति, तपःसंयमयोर्मूलदलिक-मूलदलं आदिभूतद्रव्यं तस्य 'नेमति निभं-सदृशं यत्तत्तथा, पश्चानां महाव्रतानां मध्ये सुष्टु-अत्यन्तं रक्षणं-पालनं यस्य तत्तथा, समितिभिः-ईयासमित्यादिभिर्गुप्तिभिः-मनोगुप्त्यादिभिर्वसत्यादिभिर्वा नवभिब्रह्मचर्यगुप्तिभिर्युक्तं गुप्तं वा यत्तत्तथा, ध्यानवरमेव-प्रधानध्यानमेव कपाटं सुकृतं-सुविरचितं रक्षणार्थ यस्य अध्यात्मैव च-सद्भावनारूढं चित्तमेव 'दिण्णोत्ति दत्तो ध्यानकपाटदृढीकरणार्थ परिधः-अर्गला रक्षणार्थमेव यस्य तत्तथा, सन्नद्ध इव बद्ध इव ओच्छाइयत्ति-आच्छादित इव निरुद्ध इत्यर्थः दुर्गतिपथो दुर्गतिमार्गो येन तत्तथा सुगतिपथस्य देशक-दर्शकं यत्तत्तथा तच, लोकोत्तमं च व्रतमिदं दुष्करत्वात्, यदाह-'देवदाणवर्गधव्वा जक्खरक्खस्सकिंनरा । बंभचारिं नमसंति दुक्करं जं करिति ते॥१॥[देवदानवगान्धर्वा यक्षराक्षसकिन्नराः। ब्रह्मचारिणं नमस्यन्ति यद दुष्करं तत्ते कुर्वन्ति ॥१॥] 'पउमसरतलागपालिभूयं ति सरः-खत:सम्भवो जलाशयविशेषः तडागश्च स एव पुरुषादिकृत इति समाहारद्वन्द्वः पद्मप्रधानं सरस्तडागं पद्मसरस्तडागं पद्मसरस्तडागमिव मनोहरत्वेनोपादेयत्वात् पद्मसरस्तडागं-धर्मस्तस्य पालिभूतं-रक्षकत्वेन पालिकल्पं यत्तत्तथा, तथा महाशकटारका इव महाशकटारका:-क्षान्त्यादिगुणास्तेषां तुम्बभूतं-आधारसामानाभिकल्पं यत्तत्तथा, महाविटपवृक्ष इव-अतिविस्तारभूरुह इव महाविटपवृक्षः-आश्रितानां परमोपकारत्वसाधाद्धर्मः तस्य स्कन्धभूतं-तस्मिन् सति सर्वस्य धर्मशाखिन उपपद्यमानत्वेन नालकल्पं यत्तत्तथा 'ज For Personal & Private Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332