Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 253
________________ स तादृशः-पूर्वोक्तरूपः 'नाराहए वयमिणं ति नाराधयति न निरतिचारं करोति व्रतं-महाव्रतमिदं-अदत्तादानविरतिरूपं, खाम्यादिभिरननुज्ञातकारित्वात्तस्येति । 'अह केरिसए'त्ति अथ परिप्रश्नार्थः, कीदृशः पुनः 'आईति अलङ्कारे आराधयति व्रतमिदं?, इह प्रश्ने उत्तरमाह-जे से इत्यादि योऽसावुपधिभक्तपानानां दानं च सङ्ग्रहणं च तयोः कुशलो-विधिज्ञो यः स तथा, बालश्च दुर्बलश्चेत्यादिसमाहारद्वन्द्वस्ततोऽत्यन्तं यद्वालदुर्बलग्लानवृद्धक्षपकं तत्तथा तत्र विषये वैयावृत्त्यं करोतीति योगः, तथा प्रवृत्त्याचार्योपाध्याये इह द्वन्द्वैकत्वात् प्रवृत्त्यादिषु, तत्र प्रवृत्तिलक्षणमिदं-"तवसंजमजोगेसुं जो जोगो तत्थ तं पवत्तेइ । असहुं च नियत्तेइ गणतत्तिल्लो पवित्ती उ ॥१॥[तपःसंयमयोगेषु यो यत्र योग्यस्तं तत्र प्रवर्त्तयति । असहं च निवर्त्तयति गणचिन्तकः प्रवृत्तिः॥१॥] इतरौ प्रतीती, तथा 'सेहे'त्ति शैक्षे-अभिनवप्रव्रजिते साधर्मिके-समानधर्मके लिङ्गप्रवचनाभ्यां तपखिनि-चतुर्थभक्तादिकारिणि तथा कुलं-गच्छसमुदायरूपं चन्द्रादिकं गण:कुलसमुदायः कोटिकादिकः सङ्घः-तत्समुदायरूपः चैत्यानि-जिनप्रतिमा एतासां योऽर्थः-प्रयोजनं स तथा तत्र च निर्जरार्थी-कर्मक्षयकामः वैयावृत्त्यं-व्यावृत्तकर्मरूपमुपष्टम्भनमित्यर्थः अनिश्रितं-कीर्त्यादिनिरपेक्षं दशविध-दशप्रकारं, आह च-"वेयावचं वावडभावो इह धम्मसाहणनिमित्तं । अन्नाइयाण विहिणा संपायणमेस भावत्थो॥१॥ आयरिय १ उवज्झाए २ थेर ३ तवस्सी ४ गिलाण ५ सेहाणं । साहम्मिय ७ कुल ८ गण ९ संघ १० संगयं तमिह कायब्वं ॥२॥" ति [वैयावृत्त्यं व्यापृतभावः इह धर्मसाधननि www.jainelibrary.org Jain Education International For Personal & Private Use Only

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332