________________
प्रश्नव्याकर० श्रीअ
भयदेव० वृत्तिः
॥ १२६ ॥
Xxxxx
मित्तं अन्नादिकानां विधिना संपादनं एव भावार्थः ॥ १ ॥ आचार्योपाध्याय स्थविरत पखिग्लानशैक्षाणाम् साधर्मिक कुलगण संघसंगतं यत् तदिह कर्त्तव्यं ॥ २ ॥ ] बहुविधं - भक्तपानादिदानभेदेनानेकप्रकारं करोतीति, तथा न च नैव च 'अचियत्तस्स'त्ति अप्रीतिकारिणो गृहं प्रविशति, न च-नैव च 'अचियत्तस्स'त्ति अप्रीतिकारिणः सक्तं गृह्णाति भक्तपानं, न च 'अचियत्तस्स'त्ति अप्रीतिकर्त्तुः सेवते - भजते पीठफलकशय्यासंस्तारक वस्त्रपात्र कम्बलदण्ड कर जोहरणनिषद्याचोलपट्टक मुखपोतिकापादप्रोञ्छनादिभाजनभाण्डोपध्युपकरणं, तथा न च परिवादं परस्य जल्पति, न चापि दोषान् परस्य गृह्णाति तथा परव्यपदेशेनापि - ग्लानादिव्याजेनापि न किञ्चिद् गृह्णाति, न च विपरिणमयति-दानादिधर्माद्विमुखीकरोति कश्चिदपि जनं, न चापि नाशयति- अपह्नवद्वारेण दत्तसुकृतं वितरणरूपं सुचरितं परसम्बन्धि, तथा दत्त्वा च देयं कृत्वा वैयावृत्यादिकार्य न भवति पश्चात्तापिक:- पश्चात्तापवान्, तथा संविभागशीलः - लब्धभक्तादिसंविभागकारी तथा सङ्ग्रहे- शिष्यादिसङ्ग्रहणे उपग्रहे च तेषामेव भक्तश्रुतादिदानेनोपष्टम्भने यः कुशलः स तथा 'से तारिसे 'त्ति स तादृशः आराधयति व्रतमिदं - अदत्तादानविरतिलक्षणं, 'इमं चे'त्यादि इमं च प्रत्यक्षं प्रवचनमितिसम्बन्धः परद्रव्यहरणविरमणस्य परिरक्षणं-पालनं स एवार्थस्तद्भावस्तत्ता तस्यैव प्रवचनं - शासनमित्यादि वक्तव्यं यावत् 'परिरक्खणट्ट्याए 'त्ति 'पढमं'ति प्रथमं भावनावस्तु विविक्तवसतिवासो नाम, तत्राह - देवकुलं - प्रतीतं सभा महाजनस्थानं प्रपा- जलदानस्थानं आवसथः - परिव्राजकस्थानं वृक्षमूलं प्रतीतं आरामो- माधवील
Jain Education International
For Personal & Private Use Only
३ धर्मद्वारे
सभावना
कमदत्ता
दानविर
मणं
सू० २६
॥ १२६ ॥
www.jainelibrary.org