Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
प्रश्नव्याक- धनादिरहितः संवृतश्चेन्द्रियसंवरेण यः सोऽपरिग्रहसंवृतस्तेन, लोके-मर्त्यलोके विहर्त्तव्यं-आसितव्यं सश्च-I ३ धर्मद्वारे र० श्रीअ- रितव्यं वा साधुनेति गम्यते, यदपि च भवेद् द्रव्यजातं-द्रव्यप्रकारः खलगतं-धान्यमलनस्थानाश्रितं क्षेत्र-| सभावनाभयदेव. गतं-कर्षणभूमिसंश्रितं 'रन्नमन्तरगतं वत्ति अरण्यमध्यगतं वा, वाचनान्तरे 'जलथलगयं खेत्तमंतरगयं
कमदत्तावृत्तिः वत्ति दृश्यते, किश्चिद्-अनिर्दिष्टवरूपं पुष्पफलत्वक्प्रवालकन्दमूलतृणकाष्ठशर्करादीति प्रतीतं अल्पं वा
दानविरमूल्यतो बहु वा तथैव अणु वा-स्तोकं प्रमाणतः स्थूलकं वा-तथैव न कल्पते-न युज्यते अवग्रहे-गृहस्थ॥१२४॥
मणं ण्डिलादिरूपे अदत्ते-स्वामिनाऽननुज्ञाते ग्रहीतुं-आदातुं जे इति निपातः, ग्रहणे निषेध उक्तोऽधुना तद्विधि
सू०२६ माह-'हणि हणि'त्ति अहन्यहनि प्रतिदिनमित्यर्थः अवग्रहमनुज्ञाप्य यथेह भवदीयेऽवग्रहे इदं इदं च साधुप्रायोग्यं द्रव्यं ग्रहीष्याम इति पृष्टेन तत्वामिना एवं कुरुतेत्यनुमते सतीत्यर्थों ग्रहीतव्यं-आदातव्यं वर्जयितव्यश्च सर्वकालं 'अचियत्त'त्ति साधून प्रत्यप्रीतिमतो यद् गृहं तत्र यः प्रवेशः स तथा 'अचियत्त'त्ति
अप्रीतिकारिणः सम्बन्धि यद्भक्तपानं तत्तथा तद्वर्जयितव्यमिति प्रक्रमः, तथा अचियत्तपीठफलकशय्यासंप्रास्तारकवस्त्रपात्रकम्बलदण्डकरजोहरणनिषद्याचोलपट्टकमुखपोतिकापादप्रोञ्छनादि प्रतीतमेव, किमेवंविधभे-18
दमित्याह-भाजनं-पात्रं भाण्डं वा-तदेव मृन्मयं उपधिश्च-वस्त्रादिः एत एवोपकरणमिति समासस्तद्बर्जयि-18 तव्यमिति प्रक्रमः, अदत्तमेव खामिनाऽननुज्ञातमितिकृत्वा, तथा परपरिवादो-विकत्थनं वर्जयितव्य इति,
॥१२४॥ तथा परस्य दोषो-दूषणं द्वेषो वा वर्जयितव्यः, परिवदनीयेन दूषणीयेन च तीर्थकरगुरुभ्यां तयोरननुज्ञातत्वे-18
परिणः सम्बन्धि यद्भक्तपाननिषद्याचोलपटकमुखपोतिकात एवोपकरणमिति समतव्य इति,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332