________________
४ अधर्म
द्वारे अब्रह्मनामानि सू० १४
प्रश्नव्याक- लाभस्य ॥१॥] चिरपरिचितं-अनादिकालासेवितं चिरपरिगतं वा पाठः अनुगतं-अनवच्छिन्नं दुरन्तं-दुष्ट- र०श्रीअ- फलं चतुर्थेमधर्मद्वार-आश्रवद्वारमिति । अब्रह्मखरूपमुक्तं, अथ तदेकार्थिकद्वारमाहभयदेव. तस्स य णामाणि गोन्नाणि इमाणि होति तीसं, तंजहा-अबंभं १ मेहुणं २ चरंतं ३ संसग्गि ४ सेवणावृत्तिः धिकारो ५ संकप्पो ६ वाहणा पदाणं ७ दप्पो ८ मोहो ९ मणसंखेवो १० अणिग्गहो ११ वुग्गहो १२
विधाओ १३ विभंगो १४ विन्भमो १५ अधम्मो १६ असीलया १७ गामधम्मतित्ती १८ रती १९ राग॥६६॥
कामभोगमारो २१ वेरं २२ रहस्सं २३ गुज्झं २४ बहमाणो २५ बंभचेरविग्यो २६ वावत्ति २७ विराहणा
२८ पसंगो २९ कामगुणो ३० त्तिविय तस्स एयाणि एवमादीणि नामधेजाणि होति तीसं (सूत्रं १४) 'तस्से'त्यादि सुगम, अब्रह्म-अकुशलानुष्ठानं १ 'मैथुन' मिथुनस्य-युग्मस्य कर्म २ चतुर्थ आश्रवद्वारमिति गम्यते, पाठान्तरेण 'चरंतंति चरत्-विश्वं व्याप्नवत् ३ संसर्गि:-सम्पर्कः ततः, स्त्रीपुंससङ्गविशेषरूपत्वात् संसर्गजन्यत्वाद्वाऽस्य संसगिरित्युच्यते, आह च-"नामापि स्त्रीति संहादि, विकरोत्येव मानसम् । किं पु
नदर्शनं तस्या, विलासोल्लासितभुवः? ॥१॥" ४ सेवनानां-चौर्यादिप्रतिसेवनानामधिकारो-नियोगः सेवना-| प्राधिकारः, अब्रह्मप्रवृत्तो हि चौर्याद्यनर्थसेवावधिकृतो भवति, आह च-"सर्वेऽना विधीयन्ते, नरैरर्थंक-1 लालालसैः । अर्थस्तु प्रायते प्रायः, प्रेयसीप्रेमकामिभिः ॥१॥" ५ सङ्कल्पो-विकल्पस्तत्प्रभवत्वादस्य सङ्कल्प
इत्युक्तं, उक्तं च-“काम! जानामि ते रूपं, सङ्कल्पात्किल जायसे। न त्वां सङ्कल्पयिष्यामि, ततो मे न भ-|
नदर्शनं तस्या, वल संसर्गिरित्युच्यते, नव्यामुवत् ३ संसर्गि:मयमस्य कर्म २ चतुर्थ आश्रम
॥ ६६ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org