________________
अनवद्यः उञ्छो-भैक्ष्यं गवेषयितव्यः-अन्वेषणीयः इह चोञ्छशब्दस्य पुंल्लिङ्गत्वेऽपि प्राकृतत्वात् नपुंसकलि8ङ्गनिर्देशो न दोषायेति, उञ्छमेव विशेषयन्नाह-अकय'मित्यादि, अकृतः साध्वर्थ दायकेन पाकतो न वि|हितः 'अकारिय'त्ति न चान्यैः कारितः 'अणाहय'त्ति अनाहतो गृहस्थेन साधारनिमन्त्रणपूर्वकं दीयमानः 'अनुद्दिट्टो' यावन्तिकादिभेदवर्जितः 'अकीयकर्ड'तिन क्रीयते-न क्रयण साध्वर्थं कृतः अक्रीतकृतः, एत|देव प्रपञ्चयति-नवभिश्च कोटिभिः सुपरिशुद्धः, ताश्चेमाः-न हंति १ न घातयति २ नन्तं नानुजानाति ३ न पचति ४ न पाचयति ५ पचन्तं नानुजानाति ६न क्रीणाति ७ न कापयति ८ क्रीणन्तं नानुजानाति ९, तथा दशभिर्दोषैर्विप्रमुक्तः, ते चामी-'संकिय १ मक्खिय २ निक्खित्त ३ पिहिय ४ साहरिय ५ दायगु ६-1 म्मीसे ७। अपरिणय ८लित्त ९ छहिय १० एसणदोसा दस हवन्ति ॥१॥" [शङ्कितः म्रक्षितः निक्षिप्तः पिहितः संहृतः दायकदुष्टः उन्मिश्रः। अपरिणतो लिप्तः छर्दितः एषणादोषा दश भवन्ति ॥१॥] 'उग्गमुप्पायणेसणासुद्धं ति उद्गमरूपा च या एषणा-गवेषणा तया शुद्धो यः स तथा, तत्रोद्गमः षोडशविधः, आह च-"आहाकम्मु १ देसिय २, पूइकम्मे य ३ मीसजाए य ४ । ठवणा ५ पाहुडियाए ६, पाओयर ७18 कीय ८ पामिचे ९॥ १॥ परियहिए १० अभिहडे ११, उभिन्न १२ मालोहडे इय १३ । अच्छिज्जे १४ अणिसिहे १५, अज्झोयरए १६ य सोलसमे ॥ २ ॥"[आधार्मिक औद्देशिकः पूतिकर्मा च मिश्रजातश्च । स्थापना प्राभृतिका प्रादुष्करणं क्रीतः प्रामित्यः॥ १ ॥ परिवर्तितः अभ्याहृतः उद्भिन्नः मालापहृत इति ।
-CARKARSA%AGAR
सुद्धंति उद्गमसयार, पूइकम्मे य ३११, उभिन्न १२
Jain Education International
For Personal & Private Use Only
www.janelibrary.org