Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
२संवराध्ययने सत्यव्रतं. भावनाः सू०२५
प्रश्नब्याक- राजदन्तादिदर्शनाद्विमुक्तेः-मोक्षमार्गस्य भेदकारकमिति वाच्ये भेदविमुक्तिकारकमित्युक्तं, अन्योऽन्यजनितं | र० श्रीअ- च-परस्परकृतं च भवेद्धास्यं यतस्ततोऽन्योऽन्यगमनं च-परस्परस्याभिगमनीयं च भवेत् मर्म-प्रच्छन्नपारदार्यादि भयदेव दश्चेष्टितं, तथाऽन्योऽन्यगमनं च-परस्पराधिगम्यं च भवेत्कर्म-लोकनिन्द्यजीवनवृत्तिरूपं 'कन्दप्पाभियोगवृत्तिः मागमणं च'त्ति कन्दर्पाश्च-कान्दर्पिका देवविशेषा हास्यकारिणो भाण्डप्राया आभियोग्याश्व-अभियोगाही
आदेशकारिणो देवाः एतेषु गमनं-गमनहेतुर्यत्तत्तथा तच भवेद्धास्यं, अयमभिप्रायो-हास्यरतिसाधुश्चारि॥१२१॥
त्रलेशप्रभावाद्देवेषूत्पद्यमानः कान्दर्पिकेषु आभियोगिकेषु चोत्पद्यते न महर्द्धिकेष्विति हास्यमनर्थायेति, आह |च-"जो संजओवि एयासु अप्पसत्थासु वदृइ कहिंचि । सो तविहेसु गच्छद नियमा भइओ चरणहीणो॥१॥” [य: संयतोऽप्येतासु अप्रशस्तासु वर्त्तते कथञ्चित् । स तद्विधेषु गच्छति नियमाद् भक्तश्चरणहीनः ॥१॥] 'एयासु'त्ति कन्दर्पादिभावनाविति, तथा 'आसुरियं किव्विसत्तं च जणेज हासंति 'आसुरियन्ति असुरभावं 'किब्विसत्तंति चाण्डालप्रायदेवविशेषत्वं वा विकल्पे जनयेत्-पापयेत् जन्मान्तरहास्यकारिचारित्रजीवं हास्यं-हासः, यस्मादेवं तस्माद्धासं न सेवितव्यमिति, अथैतनिगमनमाह-एवमुक्तेन हासवर्जनप्रकारेण मौनेन-वचनसंयमेन भावितो भवन्त्यन्तरात्मा संयतादिविशेषणः, 'एवमिणमित्याद्यध्ययननिगमनं पूर्वाध्ययनवद्याख्येयमिति । प्रश्नव्याकरणाङ्गस्य सप्तमाध्ययनविवरणं समाप्तमिति ॥
CASC
1-3-
जो संजओवि प्यतासु अप्रशस्ताति, तथा 'आमुरिया विकल्पे जनयेत्-माह-एव
-
H4-6-
5
॥१२१॥
-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332