________________
३ अधर्म
प्रश्नव्याक२०श्रीअभयदेव.
वृत्तिः
टादशकर्मकारणात्-अष्टादशचौरप्रसूतिहेतुना, तत्र चौरस्य तत्प्रसूतीनां च लक्षणमिदं-"चौरः १ चौरा|पको २ मन्त्री ३, भेदज्ञः ४ काणकक्रयी ५। अन्नदः ६ स्थानदश्चैव, चौरः सप्तविधः स्मृतः॥१॥” तत्र काणकक्रयी-बहुमूल्यमपि अल्पमूल्येन चौराहृतं काणक-हीनं कृत्वा क्रीणातीत्येवंशीलः, "भलनं १ कुशलं २ तर्जा
चौरिका३, राजभागो ४ ऽवलोकनम् ५ । अमार्गदर्शनं ६ शय्या ७ पदभङ्ग ८ स्तथैव च ॥१॥ विश्रामः ९पादपतन १० मासनं ११ गोपनं १२ तथा । खण्डस्य खादनं चैव १३, तथाऽन्यन्माहराजिकम् १४ ॥२॥ पद्या
सू० १२ |१५ ऽग्यु १६ दक १७ रजूनां १८, प्रदानं ज्ञानपूर्वकम् । एताः प्रसूतयो ज्ञेया, अष्टादश मनीषिभिः ॥३॥" तत्र भलनं-न भेतव्यं भवता अहमेव त्वद्विषये भलिष्यामीत्यादिवाक्यैः चौर्यविषयं प्रोत्साहनं १, कुशलं मिलितानां सुखदुःखादितद्वार्ताप्रश्नः २, तर्जा-हस्तादिना चौर्य प्रति प्रेषणादिसंज्ञाकरणं ३, राजभागोराजाभाव्यद्रव्यापहवः ४, अवलोकनं-हरतां चौराणामुपेक्षाबुद्ध्या दर्शनं ५, अमार्गदर्शनं चौरमार्गप्रच्छकानां मार्गान्तरकथनेन तदज्ञापनं ६ शय्या-शयनीयसमर्पणादि ७ पदभङ्गः पश्चाच्चतुष्पदप्रचारादिद्वारेण ८ विश्रामः-खगृह एव वासकाद्यनुज्ञा ९ पादपतनं प्रणामादिगौरवं १० आसनं-विष्टरदानं ११ गोपन|चौरापहवः १२ खण्डखादन-खण्डमण्डकादिभक्तप्रयोगः १३ महाराजिक-लोकप्रसिद्धं १४ पद्याम्युदकरजूनां प्रदानमिति प्रक्षालनाभ्यङ्गाभ्यां दूरमार्गागमजनितश्रमापनोदित्वेन पादेभ्यो हितं पद्यं-उष्णजलतै-2॥ ५८॥ लादि तस्य १५ पाकाद्यर्थ चाग्नेः १६ पानाद्यर्थ च शीतोदकस्य १७ चौराहतचतुष्पदादिबन्धनाद्यर्थं च र
Jain Education Internal oral
For Personal & Private Use Only
www.jainelibrary.org