Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 10
________________ प्राकृतानन्दस्य सूत्रानुक्रमणिका caroman सूत्राङ्क पृष्ठाङ्क ३५ २०० ११८ mr . २८१ ४५ क्रमाङ्क १ अइ घले सम्भाषणे २ अंकोठे ल्लः ___ अः क्षमा-इलाघयोः अक्ष्यादिषु छः ५ अचि मश्च अज्ज प्रामन्त्रणे अत प्रा मिपि वा अत ए से अत प्रोत् सोः १० अतोऽमः ११ अत् पथि-हरिद्रा-पृथिवीष १२ अदसो दो मुः १३ अदातो यथादिषु वा १४ अद् दुकूले वा लस्य द्वित्वम् १५ अधो म-न-याम् १६ अन्मुकुटादिषु १७ अन्त्यस्य हलः १८ अपौ व्विः १६ अमि ह्रस्वः २० .अम्हे जस्-शसोः २१ अम्हेहितो अम्हेसुत्तोम्यसि २२ अम्हेहि भिसि २३ अम्हेसु सुपि २४ अयुक्तस्य रिः २५ अलाहि निवारणे २६ अवाद् गाहेर्वाहः २७ अव्वो अम्मो दुःखा-ऽऽक्षेप-विस्मापनेषु २८ अव्वो दुःख-सूचना-सम्भावनेषु २९ असेर्लोपः ३० अस्तेरासिः ३१ अस्थिनि orwarm. mx 22w.xxxxxxur, mar mmm १५८ २६७ २७४ २७२ २७८ २९६ Ar m २६८ ३७१ ३७३ २१७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 108