Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 59
________________ पण्डित - रघुनाथ - कवि - विरचित ङौ तुमम्मि ॥ २६३ ॥ युष्मदः तुमम्मि इत्यादेशः स्यात् ङ्या सह । त्वयि तुमम्मि तइ तए तुम तुए । ३२ तुज्झेसु तुम्हेसु सुपि ॥ २६४ ॥ युष्मद् एतौ स्यातां सुपा सह । युष्मासु तुज्झेसु तुम्हे । अस्मदो हमहमह सौ ॥ २६५ ॥ स्युः प्रथमैकवचनेन सह । अहम् हं अहं अहअं । अहम्मिरमि च ॥ २६६ ॥ अस्मदः प्रथमैकवचन द्वितीयैकवचनाभ्यां सह आदेशः स्यात् । अहं अहम्मि । अस्मद एते अम्हे जस- शसोः ॥ २६७ ॥ अस्मदः अयमादेशः स्याद् जसा शसा च सह । वयं अम्हे । मं ममं ॥ २६८ ॥ अस्मद एतावादेशौ स्याताम् । माम् अहम्मि मं ममं । 'अहम्मिरमि च' (२६६ ) इत्यतो 'अमि' इत्यनुवर्त्तते । 'चानुकृष्टं नोत्तरत्र' इति परिभाषया चानुकृष्टानां हं-आदीनां नानुवर्तनम् । णे शसि ॥ २६९ ॥ अस्मदो णे इत्यादेशः स्यात् शसा सह । अस्मान् अम्हे णे । आङ मे ममाइ ॥ २७० ॥ अस्मदः एतौ स्तः टया सह । मया मे ममाइ । ङौ च मइ मए ॥ २७१ ॥ अस्मदः एतौ स्तः डि-टाभ्यां सह । मया मइ मए । अम्हेहिं भिसि ॥ २७२ ॥ अस्मदः अयं स्याद् भिसा सह । अस्माभिः अम्हेहिं । तो मतो ममादो ममादु ममाहि ङसौ ॥ २७३ ॥ अस्मद एते स्युः ङस्या सह । मत् मत्तो महत्तो ममादो ममादु ममाहि । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108