Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 82
________________ प्राकृत शब्दः इमाणं इमादु इमादो इमासुत्तो महि इमाहिती इमिरणा इमे इमेण इमेसि इमे इमे इमो इमं इसी इंगालो इन्द्रो इंद्रो उक्केरो उच्छा उच्छितो उच्छू उद्धूमाई उन उद्वहल उप्पीश्रो उब्भवइ उवाणश्रा उब्विब्वइ उब्वेल्लइ उसको Jain Education International संस्कृतरूपम् सूत्राणि एषां प्रस्मात श्रस्मात एभ्यः अस्मात एभ्यः श्रनेन इमे श्रनेन एषां एषु एभि: प्रयं इमं ऋषिः अङ्गारः इन्द्रः इन्द्रः उ उत्करः उक्षा उत्क्षिप्त इक्षुः उद्धमति ऋतुः उद्दूखलम् उत्पीत: उद्भवति [ ५५ ] उपानत उद्वे विक्ते, उद्वेवेवित उद्विजति उद्विनक्ति उद्वेष्टतं उत्सव: २२७ २२६ २२६ २२६ २२६ २२६ २२६ २२६ २२६ २२७ २२ε २२६ २२६ २२६ १४४ ६० १०४ १०४ ४१ १६६ ११८ १५० ३६३ १५० १८७ ३७ ३३८ २८३ ३७६ ३८६ ३६३ ३४३ १२६ प्राकृतशब्दः उसुप्रो उ उंबरं एश्र एअरहो एवं एहि एतो एस्थ एतम्मि एस्स एता एते एतं एदादु एदादी एदाहि एदिणा एदे एदेहि एद एरावणो एरिसो एव एवं एस एसो श्रोखलं श्रोगाहावेइ श्रोगाहेइ श्रोगाहो प्रणयो For Private & Personal Use Only संस्कृतरूपम् सूत्राणि १२६ १३६ २०६ उत्सुकः उभौ उदुम्बरम् ए एव एकादशः एवम् इदानीं ३१२ १०१ ३१२ २१५ एतस्मात २४६ एतस्मिन् २४६ २४६ २४६ २४७ २४७ २४७ २४६ २४६ २३६ २४७ २४७ २४७ २८७ एतस्मिन् एतस्मिन् एतान् एते एवं एतस्मात् एतस्मात एतस्मात एतेन एतेन एतैः एतत् ऐरावतः ईदृश: एव एवम् एष: एषः श्रो उदूखलम् श्रवगाहयति गायत श्रवगाहः अपनयः ८२ ૪ ३१२ ३१२ २४७ २४७ १८७ ४०२ ४०२ ३१० ३१० www.jainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108