________________
प्राकृत शब्दः
इमाणं
इमादु
इमादो
इमासुत्तो
महि
इमाहिती
इमिरणा
इमे
इमेण
इमेसि
इमे
इमे
इमो
इमं
इसी
इंगालो
इन्द्रो
इंद्रो
उक्केरो
उच्छा
उच्छितो
उच्छू
उद्धूमाई
उन
उद्वहल
उप्पीश्रो
उब्भवइ
उवाणश्रा
उब्विब्वइ
उब्वेल्लइ उसको
Jain Education International
संस्कृतरूपम् सूत्राणि
एषां
प्रस्मात
श्रस्मात
एभ्यः
अस्मात
एभ्यः
श्रनेन
इमे
श्रनेन
एषां
एषु
एभि:
प्रयं
इमं
ऋषिः
अङ्गारः
इन्द्रः
इन्द्रः
उ
उत्करः
उक्षा
उत्क्षिप्त
इक्षुः
उद्धमति
ऋतुः
उद्दूखलम्
उत्पीत:
उद्भवति
[ ५५ ]
उपानत
उद्वे विक्ते,
उद्वेवेवित
उद्विजति
उद्विनक्ति
उद्वेष्टतं
उत्सव:
२२७
२२६
२२६
२२६
२२६
२२६
२२६
२२६
२२६
२२७
२२ε
२२६
२२६
२२६
१४४
६०
१०४
१०४
४१
१६६
११८
१५०
३६३
१५०
१८७
३७
३३८
२८३
३७६
३८६
३६३
३४३
१२६
प्राकृतशब्दः
उसुप्रो
उ
उंबरं
एश्र
एअरहो
एवं
एहि
एतो
एस्थ
एतम्मि
एस्स
एता
एते
एतं
एदादु
एदादी
एदाहि
एदिणा
एदे
एदेहि
एद
एरावणो
एरिसो
एव
एवं
एस
एसो
श्रोखलं
श्रोगाहावेइ
श्रोगाहेइ
श्रोगाहो
प्रणयो
For Private & Personal Use Only
संस्कृतरूपम् सूत्राणि
१२६
१३६
२०६
उत्सुकः
उभौ
उदुम्बरम्
ए
एव
एकादशः
एवम्
इदानीं
३१२
१०१
३१२
२१५
एतस्मात
२४६
एतस्मिन् २४६
२४६
२४६
२४७
२४७
२४७
२४६
२४६
२३६
२४७
२४७
२४७
२८७
एतस्मिन्
एतस्मिन्
एतान्
एते
एवं
एतस्मात्
एतस्मात
एतस्मात
एतेन
एतेन
एतैः
एतत्
ऐरावतः
ईदृश:
एव
एवम्
एष:
एषः
श्रो
उदूखलम् श्रवगाहयति
गायत
श्रवगाहः
अपनयः
८२
૪
३१२
३१२
२४७
२४७
१८७
४०२
४०२
३१०
३१०
www.jainelibrary.org