Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 81
________________ [ ५४ ] प्राकृतशब्दः संस्कृतरूपम् सूत्राणि प्राकृतशब्दः संस्कृतरूपम् सूत्राणि २७४ अम्हेसुत्तो अम्हेहि अम्हेहितो २७२ अस्मिन असो प्रदः अहम् २७४ अस्सि प्रह प्रह प्रह अहम्मि अहम्मि अहिआई अहिमज्जु अहम् प्रस्मत अस्माभिः अस्मत् अस्माकम् अस्माकम् अमी अमुष्मिन् अमुना प्रमी अमीषाम् प्रमुष्मिन् प्रमुष्य प्रमुष्मिन् अमुम् प्रम्हाणं प्रमुए प्रमुत्थ प्रमुणा २२६ २८२ २८७ २६५ २६६ २६८ १७४ १५१ २६५ २६६ माम् अभिजातिः अभिमन्युः प्रहम् अहम् अमुणो अहं अमुणं प्रमुम्मि प्रमुस्स प्रमुस्सि श्रा २८२ २८२ २८२ २८२ २८२ २८२ २८२ २८२ २८२ २८७ २८२ २८७ २८२ २८६ २८२ अमुं प्रदः प्रसौ प्रमूनि १७५ १७५ १७० अमुं अमू अमूई अमूमो प्रमूदिसा अमूदु अमूदो अमूसु अमूसुत्तो २१४ प्रागतः प्राकृतिः प्राकृति: प्राज्ञा पालानं प्रापीडः प्रावत: बभूव अश्वः प्राप्रदो प्राइदी पाउदी प्राणा प्राणालं पामेलो आवत्तो प्रासि प्रासो, अस्सो प्र.हिमाई. अहिपाई ५३ ११६ سه अमून असो दिक अमुष्मात प्रमुष्मात प्रमोषु अमीभ्यः अमुष्मात प्रमीभिः अमीभ्यः ४४ ر له अभिजातिः १७४ प्रमूहि م س इच्छितो इयत्ति २८२ २८२ २८२ २८२ २८२ ३७९ ३६८ ३६८ ३१० ३१० ३८८ इणमो ईप्सितः इदम् इदम् इदम् प्रमूहि अमूहितो अरह प्रवक्खइ प्रवक्खी प्रवगाहो प्रवणो असइ असइ असन्ति अस्स इणं इमम्मि पश्यति दद्रष्ट श्रवगाहः अपनयः प्रश्नुते प्रश्नाति सन्ति प्रस्य 9 urva १२५ २८७ २८७ २८७ २२६ २२६ २२६ २२६ २८५ २८७ इमस्स इमस्सि इमा इमा इमाई अस्य अस्मिन इमान् इयं २२६ इमानि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108