Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 91
________________ प्राकृतशब्दः संस्कृतरूपम् सूत्राणि प्राकृतशब्द: संस्कृतरूपम् सूत्राणि पितरः पाही जघ्री १६२ पिअरी २५५ पिमा पिता पिनो त्ति हसइ प्रिय इति हसति ३१२ पिक्को पक्व: पिसइ पिशति पोप्रलं पीतं ३१५ पीतं २१२, ३१५ पृष्ठं बाफो बारहो बाहो बीहइ बुज्झइ बुडइ बोरं बंधइ बाष्पः (ऊष्मा) |१२३ द्वादश: बाष्पः (प्रश्रुणि) १२३ बिभेति ३७६ बुध्यते ३८२ मज्जति ३६० बदरं बध्नाति १८६ पीनं पुट्टी पुट्ट पुष्टं vo. २०६ १४५ पुप्फ पुरिसो पुलाइ पुलई पृष्पं पुरुषः पश्यति बद्रष्ट बहस्पतिः भैरवः भक्षयति भर्तरि भर्तुः भारः भत गां ३६८ ३६८ १३२ १७८ ३६६ ४०२ १५३ १५३ पुष्यः पुस्सो पुहवी पृथिवी पुरणाति १५३ १५३ प्रसो भर्ता पेरंतं पोक्खरो पोस्थो पोत्तो पुष्यः पर्यन्तं पुष्करः पुस्तकः पौत्र: भर्तृषु भर्तृभिः भर्ती भर्चा १५३ १५२ لله भअप्पई भइरवो भखावेइ भत्तारम्मि भत्तारस्स भत्तारा भत्ताराणं भत्तारेण भत्तारेषु भत्तारेहि भत्तारो भत्तुणा भत्तुणो भत्तुस्स भत्तुसु भत्तू प्रो भत्तो भरइ भरह भरहो भरावेइ भाअरो भाइ भायो । भाखे। भत न् س xxcx س س फरसो फलावेइ फलिअं फलिहा फलिहो फलिहो फालेइ १५३ परुषः पाटयति पटितं परिखा परिघः स्फटिकः पाटयति ४०२ ४१२ १६८ ३६४ ७८ ४०२ भत्त: भतषु भारः भक्तः स्मरति बिति भरतः स्मारयति भ्रातारः बिभेति भ्राता भक्षयति फुटइ फदो स्फोटते स्पन्दः ૩૪૪ १२२ ४०२ १५५ ३७६ १५५ ४०२ ब्रह्मा, ब्रह्माणो २४१ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108