Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 90
________________ प्राकृतशब्दः संस्कृतरूपम् सूत्राणि प्राकृतशब्दः संस्कृतरूपम् सूत्राणि द्वयोः १४८ ३३८ दोसु दोसुत्तो दोहि दोहितो द्वाभ्याम् द्वाभ्याम् द्वाभ्याम् ६२ १४७ १४७ १५६ १७४ १२० १७५ " घणमोहरह घणालो धणं घसइ घाइ धाउ घाहिह धाहीन धीरं धुण्णइ খুলি धुण्णीग्रह ३३८ धनमाहरति धनवान् धनम् धृष्णोति धावति, धावते धावतां, धावतु धाविता बधावे, दधाव पडिभव पडिसरो पढमो पण्हा पण्ही पण्हो पविधत्ती पभव पभवए पभवेद पभवेए पमिल्लइ पमिल्लए पमिल्लाव पमिल्लेइ २१२ ३८८ ३५० ३५० ३५० ३५० १६६ ३६७ ३३८ ३३७ ३४६ ३४६ ४०२ धेयं धुनाति ३४६ धूयते धूयते ४०७ ११६ प्रतिभवति प्रतिसरः प्रथमः प्रश्नः प्रश्नः प्रश्नः प्रतिपत्ति प्रभवति प्रभवति प्रभवति प्रभवति प्रमीलति प्रमीलति प्रमीलयति प्रमीलति, प्रमीलयति प्रमोलति प्रमीलति प्रमीलति प्रमीलति प्रमीलति पिपति प्रियते पृणाति प्रह्लादः पर्यस्तं पर्याणं प्रकोष्ठः जिघ्रति जिघ्रति जघ्रो प्रावट पारयति पारयति धूर्तः धुत्तो धुरा २८४ धुव्वा धूयते ४०७ ४०२ ३४६ ३४६ ३४६ ३४६ ३४६ ३७६ ३६१ ३९७ १०८ २०३ २०३ नई नाराअणं नदी नारायणं ३३८ पमीलइ पमीलए पमीलेइ पमीलेए पमील्लेए परइ परइ परइ पल्हादो पल्लत्थं पल्लाणं पवट्ठो पाइ पाइ पाइग्रं पाउसो पारावे पारे। पाल ७२ १५० ३६२ प्रतिभवइ पअट्ठी पई पईन पउरो पच्छत्तो पच्छिमा पज्जुण्णो पट्टणं पड पडामा ७४ प्रतिभवति प्रकोष्ठः पति जघ्रौ पौरः पाश्चात्यः पश्चिमा प्रद्युम्नः पत्तनं पतति पताका १२५ १६६ १२७ २०४ पद्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108