Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 102
________________ संस्कृतरूपम् सूत्राणि ३३७ भविष्यामः भविष्यामि ३३६ भविष्यामः भविष्यामः भवसि बभूविथ भषितासि भव भविष्यामि ३३७ ३३७ ३३७ ३२४ ३३२ ३३४ ३३७ भूयते होस् ३३४ भषथ, भवथः भवितास्थः भवत भविष्यामः भविष्यामि ३३७ ३३७ [ ७५ ] प्राकृतशब्दः, संस्कृतरूपम्। सूत्राणि प्राकृतशब्दः हे भत्तारा हे भतः १५३ होस्साम है मणंसिणि हे मनस्विनि १७७ होस्सामि हे रण हे अरण्य १८५ हे राधे हे राजन् ! २३३ होस्सामु होस्सामो हे शय्ये १६२ होसि होमावेइ भावयति ४०२ होसु भवति ३१६ बभूव ३३२ होइज्ज ४०३ होइस्था भवथः, भवथ ३२४ होईप्रह भूयते ४०३ होह होउ बभूव ३३१ भवतु ३३७ होएइ भावयति ४०२ होहाम होज्ज भवन्ति, भवतः ३२३ होहामि होज्जा भवति ३२१ होज्जा भवन्ति भवतः ३२३ होहामु होहामो होज्जाइ भवति ३२१ होहि होज्जति भवन्ति, भवतः ३२३ होज्जाति होहित्थ होज्जेह भवति ३२१ होहिस्था होज्जेंति भवन्ति, भवतः ३२३ होहिम होम भवाषः, भवामः ३२६ भवामि होहिमि ३२६ होम भविष्यामि ३३६ होहिम भवानि होहिमो भवाव: ३२७ होहिस्सा भवामः ३२७ बभूव ३३२ होहिसि होमो भवावः ३२७ भवामः ३२७ होहिह बभूबिम होहिहां भवाम ३३७ होहिंति भविष्यामः ३३७ ३३७ भविष्यामः भविष्यामः भविता भविष्यति भविष्यत भविष्यामः भविष्यामः भविष्यामि ३३७ ३३७ ३३७ होमि ३३७ ३३७ भविष्यामः भविष्यामः भविष्यामः भवितास्मः भवितासि भविष्यसि भविष्यत भवितास्थ भाषितार: भविष्यन्ति ३३७ ३३४ ३३७ ३३७ ३३२ ३३४ ३३७ ३३४ ३३७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108