Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 101
________________ [ ७४ ] संस्कृतरूपम् सूत्राणि । प्राकृतशब्दः संस्कृतरूपम् प्राकृतशब्दः सूत्राणि ४०२ हुवेहाम हुवेहामि हुए हुवेज हुवेज्जा हुवेहामु हुवेहामो हुवेहिई हुवेमः हुवेमि हुवेम भावयति भवतु ३३७ बभूव भवति ३१६ भवति ३२२ भवन्ति ३२३ भवतः ३२३ भवति ३२२ भवामः ३२७ भवावः ३२७ भवामि ३२६ बभूव भवामः ३२७ भवावः ३२७ भवानि भविष्यामि ३३६ भविष्यामः ३३७ भवाम ३३७ भवामः, भवाव: ३२७ बभूविम ३३२ भविष्यामः ३३७ भविष्यामि ३३६ हुवेहिए हुवेहित्था हुवेहिम हुवेहिमि हुवेहिमु हुवेहिमो हुवेहिस्सा हुवेमो LEEEEEEEEEEEEEEEEEEEE !! हुवेहिसि भवितास्थ भविष्यामः ३३७ भविष्यामि ३३७ भविष्यामः ३३७ भविष्यामः ३३७ भविता ३३३ भविष्यति ३३७ भविष्यति भविष्याम ३३७ भविष्यामः ३३७ भविष्यामि ३३६ ३३७ भविष्यामः ३३७ भविष्यामः भवितास्मः ३३७ भविष्यामः भविष्यसि भवितासि ३३४ भवितासि ३३४ भविष्यसि ३३७ भविष्यथ ३३७ भवितास्थ ३३४ भविष्यन्ति भवितारः ३३४ भवन्ति, भवतः ३२३ भवन्तु बभूवुः ३३२ भवितारः भवतः, भवन्ति ३२३ भवितार: ३२४ भवन्तु ३३७ बभूवुः ३३२ १४० हे नारायण हुवेहिसे हवेस्साम हुवेस्सामि हुवेहिह हवेहिति ३३७ ३३७ विषयान्त हुवेस्सामु हुवेस्सामो हुवेसि हुवेसु mr m ३२४ हुति भविष्यामः भविष्यामः भवसि भवितासि बभूविथ भव भवसि भविष्यामि हुवेंतु ३३७ ३२४ हुवेसे हुवेस्सं हुवंति हुवंतु हुवेह बभूव ३३२ भवथः भवथ ३२४ भवत ३३७ हे अग्गि हे णाराण Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108