Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 89
________________ [ ६२ ] प्राकृतशब्दः संस्कृतरूपम् सूत्राणि प्राकृतशब्दः संस्कृतरूपम् सूत्राणि १६३ ३६८ तुम्हेसु तुम्हेहि तुमए तुमए तुमम्मि तुमा तुमादो तुमाहि युष्मासु यष्माभिः त्वया स्वयि स्वयि १०२ २६४ २५८ २५५ २६२ २६३ २५६ २५६ २५६ २६१ त्वत् त्वत् देवं द्रष्टा दशमुख: दशरथ: दशमुख: दशरथः बदाति दाडिम दाडिम दातास्मि देवरः दिवसः दिवसः धोः १०२ १०२ १०२ ३७७ १६८ १६८ ३७७ त्वत् दहवं दच्छिहिइ वसमुहो दसरहो दहमहो बहरहो दाइ दाडिम दालिम दाहं दिनरो दिवसो विग्रहो दिना विट्ठी दिण्णं दिद्धी तुमो २५३ तुम तुम २५१ तव त्वाम् त्वं त्वरित त्वरयति स्वरयति तव तुरिग्रं तुवरावेइ १०३ ४१२ ४०२ ४०२ २६१ तुवरे तुह तरं १६६ दृष्टिः वत्त २८३ १७५ ४१३ २१५ ३७६ २८६ तूस तुष्यति दुहिता दीव्यति दिवइ तेन २४३ २४३ १०१ तेण तेरहो तेलोक्क विक् दिसा दुअल्लं दूकूलं १८६ दुऊलं तेसु दुकूल द्रुतः दुग्रो १८६ १०४ १३२ तेषां तेसि तेहि दुक्खियो दुब्भइ दुःखितः दुह्यते ४०७ द्वो प्रयोदशः त्रैलोक्यं १६१ तेषु २४६ २४६ २४३ त्वाम् २५३ तम् २४३ २५१ स्तम्बः १०६ तानं २०८ थ स्थाणुः (हरवाचके) १५१ तृपति ३६१ दुहियो त १४६ १३२ ३८१ ३८१ दुःखितः दूयते दूयते दूयते दूमइ दूमए तंबो तंबं ३८१ दूमेइ दूमेए दूसइ देअरो दूयते ३८१ ३८४ थाणू थिम्पइ देवं दुष्यति देवरः दैवं धति द्वयोः द्रुतः १०४ दोइ दोण्हं दोणि १६३ ३८१ १४८ १४६ दइच्चो दत्यः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108