Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
[ ६५ ]
प्राकृतशब्दः
संस्कृतरूपम् सूत्राणि ।
प्राकृतशब्दः
संस्कृतरूपम् सूत्राणि
मत्
४०२ १८०
भारेइ भिसिणी भिगारो भिंगो भिडिवालो भिदड
मत् माम् म्रियते
स्मारयति बिसिनी भृङ्गारो भृङ्गः भिन्दिपालः भिनक्ति युष्माकम् भोक्तव्यं भोक्तुं
ममादो ममाहि मम मरइ मर मरिसइ मलइ मलिणं मसाणं
२७३ २७३ २६८ ३६१ ३६७
१२८ ३६३ २६२ ४१५ ४१५ ४१५
मृणाति
मर्षति मृदनाति मलिनं श्मशानं
३६६ २११
भोअन्वं भो भोऊण
२०१
भुक्त्वा
मह
२७५
मम मधूकं
महुअं
१८८
म्हि
अस्मि
महं
मधु
२१७ १८२
म्ह
३७७
३७२ ३७२ ३७२ २७७ २७१ २७३
१९३
स्मः मयि मया मत् मलिनं मयूरः मयूखः
मइ महत्तो मइलं मऊरो मऊहो मए
३१४
२११
४२ ४२ २७१ २७७
मामा माइ माणइत्तो माला मालाइल्लो मांसं मिश्रको मिच्छा मुइङ्गो मुच्छा मुजाप्रणो मुणइ मुणिज्जइ मुणीअइ
मया
माता मिमीते मानवान् माला मालावान् मांसं मगाङ्कः मिथ्या मृदङ्गः मूर्छा मौजायनः जानाति ज्ञायते ज्ञायते मूत्तिः मुग्धः मुखरः मया
१६९
२९ १६९
मए
१६६
३६८
२७५ १०७ २७६
л
४०८
м
३६३
मुत्ती
१७७
मच्छिमा मझ मज्झण्णो मज्झणो मण्ण मणंसिणि मणं सिणी मत्तो मद्ध मम ममम्मि ममाइ ममा
मयि मक्षिका मम मध्याह्न अस्माकम् मनोति मनस्विनीम् मनस्विनी मत मम मम मयि मया मत
मुद्धो मुहलो
३७ ६०
२७३
मम
२७० २७५ १६५
मोत्ता
२७५ २७५ २७७ २७० २७३
मोरो
मुक्ता मयूरः मयूखः . मण्डूक:
मोहो मंडरो
४२
.२१७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108