Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
प्राकृतशब्द:
संस्कृतरूपम् सूत्राणि
प्राकृतशब्द:
संस्कृतरूपम् सूत्राणि
४०२
४०२
गाजेइ गामेइ गारवं गाहइ गाहिज्जइ
गाजयति गमयति गौरवं गाहते
१९७ ३५३
२१८ २१८ २८४ २१८
गृह्यते
गिट्ठी
२०४
गष्टि : गीः गुणवान्
१७५ २८४
गिरा गुणवत्तो गेण्हइ गेण्हिज्जइ गोरवं गोला
गृह्णाति
४००
२४२ ३५६ ३५६
गृह्यते गौरव गोदावरी
घ
४०६ १९७ २१५
६०
घृणोति
३६३
घृणा
चत्तारि चत्तारि चत्तारि चत्तारो चत्तारो चत्तारो चन्दिमा चम्मो चलभइ चलइ चलणो चल्लावेइ चलावेइ चल्लेइ चाउलिनं चाएइ चालेइ चिणइ चिण्णावेइ चिण्णेइ चितावेइ चितेइ चिन्धं चिलादो चिहुरो चुरावेइ चुरेइ चोत्थी चोद्दही चोरिनं
चत्वारः चतुरः चतत्रः चत्त्वारः चतुरः चतस्रः चन्द्रिका चर्म चलति चलति चरणः चलयति चलयति चलयति चातुर्य शक्नोति चलयति चिनोति चिनोति चिनोति चिन्तयति चिन्यति चिह्न किरातः चिकुरः चोरयति चोरयति चतुर्थी
घण्ण घणा घरं घेप्रघं घेऊण घेउं घोलइ घोलए घोलेइ घोलावेइ
४०२ ४०२ ४०२ २१५ ४०२ ४६२ ३८६ ४०२ ४०२
गृह
ग्रहीतव्यम् गृहीत्वा ग्रहीतुम् घूर्णति
२१२ ४१६ ४१६
४१६ ३४८, ३६१
घूर्णति
३४८ ४०२ ४०२
२०५
له
७८ ४०२ ४०२ १७८
घूर्णयति घूर्णयति
च शक्नोति शक्नोति चैत्रः चतुर्थी चतुर्दशी चतुर्णा चतुषु चतुर्व्यः चतुभिः चतुभ्यः
चतुर्दशी
१७८
चौर्य
चाइ चावेइ चइत्तो चउत्थी च उद्दही चउण्हं चऊसु चउसुत्तो चहि चहितो
२०२
३८८ ४०२ ७१२ १७८ १७८ २१८ २१८ २१८ २१८ २१८
દ6
छत्तवण्णो छट्ठी
सप्तपर्णः षष्ठी
छणो
क्षणः
१८० ११८ १६९
छमा
क्षमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108