Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 79
________________ पण्डित-रघुनाथ-कवि-विरचित न्त-माणौ शत-शानचोः॥ ४१८ ॥ शतृ शानच् इत्येतयोः क्रमेण न्त माण इत्येतावादेशौ स्याताम् । भवन् हुवंतो। यजमानः जअमाणो। . ईत् स्त्रियाम् ॥ ४१९॥ शतृ-शानचोः ईदादेशः स्याद् न्त-माणौ च । वदन्ती वदई । यजमाना जअमाणी । पक्षे वदंती जअमाणा। इति श्रीज्योतिर्वित्सरसात्मजरघुनाथकविकण्ठीरवविरचिते प्राकृतानन्दे द्वितीयः परिच्छेदः। ॥ समाप्तः प्राकृतानन्दः॥ [॥ संवत् १७२६ अश्विन सुदि १२ रविदिने लिखितं लाभपुरनगरमध्ये शुभं भवतु । ॥ श्री ॥॥ छ ॥] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108