Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 57
________________ पण्डित-रघुनाथ-कषि-विरचित तदेतदोः सः सावनपुंसके ॥ २४३ ॥ अनयोर्यः तकारः तस्य सकारः स्यात् सौ । सः सो। ते ते । तं तं । तान् ता । तेन तहणा तेण । तैः तेहिं । तद ओश्च ॥ २४४ ॥ तदः परस्य उसेः ओ इत्ययमादेशो वा स्यात् । तस्मात् तओ तत्तो तदो तादो तादु ताहि । तेभ्यः ताहिंतो तासुत्तो। ङसा से ॥ २४५॥ तदो ङसा सह से इत्यादेशो वा स्यात् । तस्य से तास तस्स । आमि सिं ॥ २४६॥ तद आमा सह सिं इत्यादेशो वा स्यात् । तेषां सिं तेसिं ताणं । तस्मिन् तहिं तस्सिं तम्मि तत्थ। तदा तहे तइआ । तेषु तेसु। एवं यः जो। एतदः सावोत्वं वा ॥ २४७ ॥ एतद ओत्वं वा स्यात् सौ। एषः एसो एस, नित्यप्राप्तविभाषेयम् । एते एते । एतं एतं । एतान् एता । एतेन एदिणा एदेण । एतैः एदेहिं। _ तो उसेः ॥ २४८ ॥ एतदः परस्य ङसेः त्तो इत्ययमादेशो वा स्यात् । - त्तो-त्थयोस्तो लोपः ॥ २४९ ॥ एतच्छब्दस्य तकारस्य लोपः स्यात् त्तो-त्थयोः परयोः। एतस्मात् एत्तो एदादो एदादु एदाहि । एतस्मिन् एत्थ एतस्सिं एतम्मि । पदस्य ॥ २५०॥ - इत्यधिकृत्य । युष्मदस्तं तुमं ॥ २५१ ॥ युष्मदः पदस्य तं तुम इत्यादेशौ स्यातां सावा सह । त्वं तं तुमं । तुज्झे तुम्हे जसि ॥ २५२ ॥ युष्मदः पदस्य तुज्झे तुम्हे इत्येतावादेशौ वा स्तः जसा सह । यूयं तुज्झे तुम्हे। त्तं वाऽमि ॥ २५३ ॥ युष्मदः पदस्य तं इत्यादेशो वा स्यात् अमा सह । त्वाम् तं तुम। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108