Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 58
________________ प्राकृतानन्द वो च शसि ॥ २५४ ॥ युष्मदः पदस्य वो तुझे तुम्हे इत्येते आदेशाः स्युः शसा सह । युष्मान वो तुझे तुम्हे ॥ - ङोस्त तर तुमए तु ॥ २५५ ॥ युष्मदुत्तरयोः टाङि इत्येतयोः तइ तर तुमए तुए इत्येते आदेशाः स्युः प्रकृत्या सह । त्वया तइ तए तुमए तुए । आङि च ते दे ॥ २५६ ॥ युष्मदः पदस्य आङा सह ते दे इत्येतावादेशौ स्तः । आङ्ग इति टासंज्ञा प्राचाम् । तुमाइ च ॥ २५७ ॥ अयमपि स्यात् । ते दे तुमाइ । ३१ तुझेहिं तुम्हेहिं तुब्भेहिं भिसि ॥ २५८ ॥ युष्मदः पदस्य एते आदेशाः स्युः भिसा सह । युष्माभिः तुज्झेहिं तुम्हहिं तुम्भेहिं । अत्र 'तुझे तुम्हे तुम्भे' इति सुवचम् 'शिषोο' (१३७ ) इत्यनेन 'भिसो हिं' ( १७ ) इति हिमादेशस्यातिदिष्टत्वात् । ङसौ ततो तो तुमादो तुमादु तुमाहि ॥ २५९ ॥ युष्मद एते आदेशाः स्युः ङस्या सह । त्वत् तत्तो तत्तो तुमादो तुमादु तुमाह । तुम्हाहिंतो तुम्हासुत्तो भ्यसि ॥ २६० ॥ युष्मद एतौ आदेशौ स्यातां पञ्चमीबहुवचनेन सह । युष्मत् तुम्हार्हितो तुम्हासुत्तो। अत्रापि 'तुम्हा भ्यसि' इत्येव सुवचम् । एवम[ स्मत् ] शब्देऽपि ज्ञेयम् । Jain Education International ङसि तुमो-तुह-तुझ- तुम्ह-तुब्भाः ॥ २६९ ॥ युष्मद एते आदेशाः स्युः ङसा सह । तव तुमो तुह तुज्झ तुम्ह तुम्भ । वो भे तुज्झाणं तुम्हाणमामि ॥ २६२ ॥ युष्मद एते स्युरामा सह । युष्माकम् वो भे तुज्झाणं तुम्हाणं । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108