Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 65
________________ [अथ द्वितीयः परिच्छेदः।] भू सत्तायाम्। भुवो हो-हुवौ ॥ ३१६ ॥ भूधातोः हो हुव इत्येतावादेशौ स्याताम् । ते-तिपोरिदेतौ ॥ ३१७ ॥ धातोः परयोः ते तिप् इत्येतयोरिदेतौ स्याताम् । यथासंख्यं नेष्यते । । अत ए से ॥ ३१८ ॥ नियमार्थ वचनम् । त-तिपोः सिप्-थासो? ए से इत्येतावादेशी विहितौ तावकारान्तादेव स्याताम्, नान्यस्मात् । लादेशे वा ॥ ३१९ ॥ लकारादेशे परे अत एत्वं वा स्यात् । भवति होइ हुवइ हुवए हुवेइ हुए। वर्तमान-भविष्यदनद्यतनयोज ज्जा वा ॥ ३२० ॥ तमाने भविष्यदनद्यतने च विध्यादिषु चोत्पन्नस्य प्रत्ययस्य न जा इत्येतावादेशौ वा स्याताम् । होज होजा। लि-लो-लुट् - लड़े विध्यादयः। मध्ये च ॥ ३२१ ॥ वर्तमान-भविष्यदनद्यतनयोर्विध्यादिषु च धातु-प्रत्यययोर्मध्ये न ज्जा इत्येतावादेशौ वा स्याताम् । भवति- होजइ होज्जेइ होजाइ, पक्षे पूर्वमुक्तम् । नानेकाचः ॥ ३२२ ॥ वर्तमान-भविष्यदनद्यतनयोर्विध्यादिषु चानेकाचो धातोः परतो मध्ये ज जा इत्येतावादेशौ न स्याताम्। भवति हुवज हुवेज हुवजा हुवेजा। एवमग्रेऽपि पूर्वोक्तलेषुप्रथम-द्वितीय-तृतीयेषु पुरुषेषु एकवचन-द्विवचनबहुवचनादावस्यवगन्तव्यम् । न्ति-हेत्था-मो-मु-मा बहुषु ॥ ३२३ ॥ तिङो बहुवचनानामेते आदेशाः स्युः। प्रथमपुरुषबहुवचनस्य न्ति, मध्यमस्य ह इत्था एतौ, उत्तमस्य मो मु म एते इति विवेकः। भवतः भवन्ति =होन्ति हुवन्ति हुवेन्ति हुवज हुवेज हुवजा हुवेजा होज होजा होजन्ति होजेन्ति होजान्ति। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108